SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ सिरिसंति- परनारीणं जो बंधवो व्य, णिचं पि तह सुसंतुट्ठो । पालेइ य तं रज्जूं, तइया जणजणियपरितोसो ||२|| ५६४८॥ नाहचरिए तस्य अस्थि सयलंतेउरप्पहाणा कमलसिरी नाम देवी, जाय सुकुलीणा गुणकलिया, रूववई सील - सच्चसंजुत्ता । दक्खिन्न नयपहाणा, किं बहुणा ? विजियजयनारी ॥ ३ ॥ ५६४९ ॥ तीय समं भोए भुंजतो पालए तयं रज्जं । सो दुम्मरिसणराया बहुभडपरिवारिओ हिट्ठो ||४|| ५६५०|| सरिरक्खाविहायगो बहुभडेहिं परियरिओ । अत्थि सुमंजरिनामो आरक्खो तीए नयरीए ||५|| ५६५१ ॥ चोरयगाहो य पुणो णिचं जीवाण घायणुजुत्तो । जमदंडो नामेणं सुपसिद्धो णयरिमज्झमि ॥६॥५६५२॥ एवं च ताव एयं । इओ य अत्थि तीए नयरीए नलदामो नाम वणियजाई । सो य सहावेण चैव दक्खिन्नालुओ दाणणिरओ दयापरो अकुडिलो अकोहणो अत्थद्धो अलुद्धो सच्चभासी परिहरियपरदव्यावहरणो, किं बहुणा ? परकलत्तपरिहरणाइबहुगुणनिलओ त्ति । तस्स य अस्थि सुमित्ता नाम भारिया । तीए य समं विसयसुहमणुहवंतस्स समुप्पन्नो एगो पुत्तो । कयं च से नामं मम्मणो त्ति । कमेण वडूढंतो पत्तो जोव्वणं, ववहरए य नियपिउणा सद्धिं हट्टे । १० एत्तो य सो दुम्मरिसणराया अन्नया कयाइ जाव अत्थाणत्थो चिटुइ ताव य समागंतूण पडिहारेण विन्नत्तो— 'देव ! दुवारे एगो डाउओ चिटुइ' । राइणा भणियं - 'लहुं पवेसेहि' । वयणाणंतरमेव पविट्ठो सो । उवणीयमुवायणं । १. पालेई तं पा० ।। २. "यरम का० ॥ जमपास पाणस्स अक्खाणयं ६७६
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy