SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए एवं च जाव सो भत्तविगह वित्थारेइ ताव नयरसेटुिणा अईयदिवसे तत्थ पगरणे भुत्तमासि, तओ भोयणाणंतरमेव माहवकुमारस्स समुष्पन्ना महावेयणा, समाढत्ता य वेजेहिं किरिया, न य समुप्पञ्जए कोइ विसेसो । तओ वेज्जेण भणियं- 'जेण सा अक्खाणयं रसोई निम्मिया तं सिग्घमाणेह, मा कयाइ केण वि दव्वंतरेण निम्माविया रसवई भविस्सइ ! जओ न केणाऽवि सामन्नोसहेण विसेसो जायइ, ता कहमविन्नायआहारदव्वनियाणो किरियं करेमि ? तेण य समागएण विन्नाय तस्सरूवो वेयणावहारनिमित्तं किरियं करेमि' । तं च समायन्निऊण तओ सेटुिणा समाइट्ठा निययपुरिसा जहा- 'जेण एसा रसोई निम्माविया, तं जाणिऊण सिग्घमिहाऽऽणेह, जइ कहिंचि नाऽऽगच्छइ तो बलाकारेण वि आणेयव्यो' । तं च वण्णणं तेण कीरमाणं निसामिऊण तेहिं भणिओ, जहा- 'भद्द ! समागच्छ सेटुिपासे' । तेण भणियं- 'किं पओयणं?' इयरेण जंपियं- 'जहा अचंतमसत्थो सेट्ठी, तेण कारणेण तुम 'रसवईकारगो' त्ति काऊण तत्थ निजसि। माहवेण भणियं- 'किं मए सेटुिस्स सरीरकारणमुप्पाइयं ?' । तेहिं भणियं- 'न तए समुप्पाइयं भणामो, किंतु वेजोवएसेण तमं तत्थ निजसि' । तेण भणियं- 'नाऽहं तस्स कस्साऽवि विरुद्धकारी' । तेहिं भणियं—'न अम्हाण १०९ एसा चिंता' । माहवेण जंपियं—'नाहमागच्छिस्सामि एएहिं वयणेहिं' । तओ तेहिं पुरिसेहिं बहुकयत्थिऊण नीओ सेद्विपासे । कहियं च सव्यं तज्जंपिय-चेट्ठियं । तं च सोऊण सेटुिणा भणियं- 'रे पाव ! मह वयणेण वि नाऽऽगच्छसि, ६६१ १. ताव य न पा० ॥ २. निम्मबि ५० का०।। ३. इयरेण जपियं का विना नास्ति ।। ४. बहुपकय" ।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy