________________
माहवकुमारस्स अक्खाणयं
सिरिसंति- 'सव्वेसि देसाणं जा काओ समुभवाओ नारीओ । तासि मज्झे लीह एक्क चिय केरली लहइ ॥८॥५५१९॥ नाहचरिए केरलिभमुहाधणुनिग्गएहिं दिछीकडक्खबाणेहिं । को न वि विज्झइ पुरिसो? कोण वि आयल्लयं लहइ? ॥९॥५५२०॥
भमुहाधणुहविणिग्गयसंपेसियदिहिबाणनिवहेहिं । मयणेणं वाहेण व को को न वि विज्झइ मिगो व्य? ॥१०॥५५२१॥ मम एक्क च्चिय रुइया केरलिया नारिनिवहमज्झम्मि । सव्वस्स पिव पयडइ जा निचं मयरकेउस्स' ॥११॥५५२२॥
एवं च केरलियं चेव वण्णमाणस्स तस्स तीए सहाए उवविटेण चिंतियं सूरसेणउक्कुरपुत्तेण चंदसेहरेण- "हंत ! ५ किं मम भजाऽणुरायरत्तो एवं पयंपइ, जओ सा चेव एगा केरलदेसुब्भवा सुरूवा य, न अन्ना का वि त्ति । ता किं तीए सममेसो वसइ ? ण सम्मं जाणिजइ । अहवा एवं चेव एवं संभाविजइ, जओ एगपक्खणिक्खेवेण दढाणुरायणिभरेणेव एएण पसंसियं । ता किं संपयं चेव एयं निग्गहेमि, उयाहु पुणो वि बिसेसयरं परिक्खामि ?" त्ति
चिंतमाणो विनिग्गओ सभाओ । माहवो वि सकज्जेण चेव णिग्गओ । चंदसेहरो वि माहवं निग्गच्छंतं दटुण डिओ * एगदेसे । एत्थंतरम्मि य समागया कहिंचि दिव्वजोएणं चंदसेहरभारियाए चंदलेहाए संतिया दासचेडी विजया नाम
माहवा- भिमुहं । पुच्छिओ य तीए माहवो, जहा- 'भद्द ! किं एत्थ सहामज्झे अत्थि अम्हं सामिसालो ?' । तेण जंपियं- 'हंतो एत्तियं वेलं, परं विणिग्गओ संपर्य' । एवं च खणमेत्तमुत्तरपचुत्तरेहिं अच्छिंऊण गया वलिऊण विजया।
६५९
१. 'माणो नि पा० ।।