________________
सिरिसंतिनाहचरिए
43434343
संचित "पेच्छ कह मणुस्सा, अविजमाणस्स वि दव्वयस्स ।
कए किलिस्संति अणेगहा उ बुद्धीसमग्गा वि महामहा उ ||२०|| ५४९४ ।। न चेव धम्मम्मि मई कुणंति, सद्धम्मसत्थाई न संलभंति ।
हा हा, अहं पावपयारसत्तो, सद्धम्मकम्मम्मि सया पमत्तो ||२१|| ५४९५ ॥ न किंचि नटुं इह संपयं वि पावित्तु सद्धम्मपयासयं पि ।
करेमि धम्मं तु जिणोवइटुं " एवं वि भावेत्तु मणे विसिहं ॥२२॥५४९६॥ तहाविहाणं सुगुरूण पासे दिक्खं पर्वज्रेड़ चइत्तु पासे । सिक्खेइ सिक्खं दुविहं पि एसो कओ तवो दारियकम्म केसो ॥२३॥५४९७॥ एक्कारसंगाई अहिजिऊणं अहिजए बारसमं पिऊणं । एवंविहो जाव गुणाण ठाणं, जाओ सुदव्वाणे महानिहाणं ||२४|| ५४९८॥ निवेसिओ गच्छमहाभरम्मि सूरीहिं भावित्तु निए पयम्मि ।
एवं च निचं विहरंतयस्स धम्मम्मिं भव्वे उ उवंतयस्स ।। २५ ।।५४९९ ॥
१. कलि पा० ॥ २. बज्जेत्तु पा० ॥। ३. तओ पा० ॥। ४. दृश्यतां चतुर्थ परिशिष्टम् ॥ ५. पा० विना 'ण तहा नि° जे० का० । ण जहा नि का० ॥
154545450500
भाणुदत्तस्स अक्खाणयं
६५४