________________
मुणधम्मस्स कहाणयं
सिरिसंति- खणमेत्तं पि न सहइ मह विओग, ता जइ मं द©ण समाउला भविस्सइ तो जाणिस्सामि 'ममाणुरायरत्ता एवं करेइ', नाहचरिए अह पुण आयारसंवरणं करिस्सइ तो जाणिस्सामि 'अन्नाणुरायरत्ता' ।" एवं च चिंतिऊण दंसिओ दूरत्वेणं अप्पा।
तओ तीए तं दठ्ठण संवरिओ झडत्ति मयणवियारो । भणिया य णेण– 'सुंदरि ! किं सुमरसि माणुसाणं, जेण उब्बिग्गा विय लक्खिज्जसि?' तीए य भणियमायारं गोविऊण, जहा- 'पिययम ! तुमम्मि साहीणे किं माणुसेहिं?,' जओ भणियं"रणं पि होइ वसिमं, जत्थ जणो हिययवल्लहो वसइ । पियविरहियाण वसिमं पि होइ अडवीए सारिच्छं" ॥१५३॥५०५३॥ ५
एयमायण्णिऊण चिंतियमणेण, जहा- “उवयारप्पायं जंपियमिमीए, ता न सुंदरमेयं,' जओ भणियं“वीसंभजणियगहिए परूढसब्भावपेम्मपसरम्मि । उवयारो कीरइ माणुसम्मि कत्तोच्चयं एयं ॥१५४॥५०५४॥ * उवयारेहिं परो चिय घेप्पइ अग्धति ते तहिं चेव । इयरम्मि पउज्जंता नेहाभावं पयासेति" ॥१५५॥५०५१॥
ता सव्वहा भवियव्वमेत्थ केणइ कारणेणं," ति मुणिऊण उडिओ तीए समीवाओ । गओ अविलक्खमेव उज्जाणमज्झयारे चेव थेवं भूमिभाग, जाव समागओ तत्थ एगो पुरिसो । पुच्छिओ य कुमारो तेण, जहा- 'किमेत्य १०
अज्ज वि कुमारो चिटुइ ?' । ता पुच्छियमणेण- 'को एस कुमारो?' । तेण भणियं- 'राइणो ईसाणचंदस्स *णयरसामिणो पुत्तो गुणचंदाऽभिहाणो मज्झण्हसमए समागओ आसि, तओ अहं तेण चेव पओयणेण पेसिओ आसि,
१. महाणु का० ।। २. सुमरिसि का० ।। ३. इय" का० ।। ४. परो वि य पा० ॥ ५. धिप्पड़ का० ।। ६. यासिति पा० विना ।। ७. योवं त्रु० ॥
६१४