________________
सिरिसंतिनाहचरिए
苏苏紫紫萦萦紫花洗洗茫茫获
य विसमा कम्मगई, बहुपञ्चवाओ घरवासो, चंचलाणि इंदियाणि, अइकुडिला पेम्मगई, को जाणइ केरिसमवसाणं ? ति, ता वरं सयं चेव छड्डिऊण एयाई विसयसोक्खाई पवज्जामो महापुरिससेवियं पव्वज्जं' ति । तीए भणियं— अज्जउत्त ! सोहणमेयं, अवि य
'सोहणमेयं सामिय ! जं तुमए भासियं सुजत्तिखमं । किं पुण अहिणवमेयं उदग्गयं जोव्वणं अम्ह || १४० ||५०४०|| अइविसमो विसमसरो न जहिच्छं माणियं विसयसोक्खं। ता पिययम ! न वि नज्जइ केरिसयं होइ अवसाणं ॥ १४१ ।। ५०४१ ॥ तम्हा अइसनाणि विसेसओ नाह ! पुच्छिउं किंचि । जं होही उचियमिह तं काहामो, न संदेहो' ॥ १४२ ।।५०४२ ।। तओ भणियमणेण जहा— 'सुंदरि ! जुत्तमेयमभिहियं परं 'अहिणवजोब्बणं' ति, जं पुव्यमुत्तं तत्थ किं न निसामियं पुव्यमहामुणिवर्यणं ? अवि य
'गयजोव्वणा वि केई बाल व्ब समायरंति कम्माई । दुग्गइनिबंधणाई, जोव्वणवंता वि नो केइ || १४३ || ५०४३ ॥ वुडूढसहावो नवजोव्वणे वि धीराण सुंदरी होइ । इयराणं पुण वुड्ढत्तणे वि निव्वडइ तारुण्णं || १४४ ||५०४४ ॥ काउरिसाणं विसमो विसमसरो, नेय धीरपुरिसाणं । मंसम्मि खग्गधारा तिण्हा, न उणाइ वज्रम्मि ॥ १४५ ॥। ५०४५ ॥ अणवरयजहिच्छियसंपत भोगेहिं लालिओ जीवो। सग्गम्मि न उण तित्ती जलणस्स व दारुनियरेण ॥१४६॥। ५०४६ ॥
१. पिम्म प० । २. णवं जो ० विना ॥ ३ यणं ति अवि ० ॥
505000505050
गुणधम्मस्स कहाण
'६१२