________________
सिरिसंतिनाहचरिए
बारसमं भवग्गहणं
तइयम्मि पायारवरम्मि जाणा गयाइणो उंति सुधम्मझाणा ।
एवं विसिटुम्मि कयम्मि तम्मि सवम्मि अञ्चंतसुचंगयम्मि ॥२४४॥४८४४॥ इओ य चक्काउहमहानरिंदो वि दटुण चउव्विहदेवनिकायाऽऽगमणं जाव हरिसुप्फुल्ललोयणो “किमेयं किमयमच्चभुयं दीसइ?" ति वियक्तो चिटुइ ताव समागंतूण एगेण कल्लाणयाभिहाणेण पुरिसेण पहटुमुहपंकएण विण्णत्तो, जहा–'देव ! वद्धाविज्जसि पीइए,' अवि य'तायस्स संतिणाहस्स सयलतेलोक्कपणयपायस्स । लोयाऽलोयविभावयमुप्पन्नं केवलं नाणं ॥२४५॥४८४५॥ विहियं च समवसरणं, चउविहा आगया तहा देवा' । तं सोऊणं राया भत्तीए वंदओ जाइ ॥२४६॥४८४६॥ दाउं पयाहिणतिग तत्तो सक्कथएण पणिवइउं । पुरओ कयंजलिपुडो इय विन्नविउं समाढत्तो ॥२४७॥४८४७॥ 'जय मोहमल्लमूरण! रायमहागयवरिंदमयनाह!। दोसमहादुमवणदव ! सिरिसंतिजिणिंद ! जयचंद ! ॥२४॥४८४८॥ कोहदवानलजलहर ! माणमहासेलचूरणसुवज्ज ! । मायावल्लिकुहाडय ! लोहमहाजलहिवडवग्गि ! ॥२४९॥४८४९॥ १० सिरिसमणधम्मधुरधरणधवल! भवजलहितारणसुपोय! पंचमहव्वयधारय! मह पहु! सिरिसंतिजिणनाह!॥२५०॥४८५०॥ लोयाऽलोयपयासय! उप्पाडियदिव्यकेवलन्नाण!। भव्वारविंददिणयर ! तिलोयपहु ! संतिजिणइंद! ॥२५१॥४८५१॥
५७५
१. "सुरंगयम्मि पा० विना || २. समोस का० ।।