SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए कुलुग्गओ, अन्नो वा कोइ ?' तओ तेण 'सवहसाविओ' त्ति काऊण सव्वं सच्चमक्खायं । विसज्जिओ धरणिजढो कविलेण गओ णियणयरं । तम्मि य गए सा सच्चभामा उवद्विया सिरिसेणणिवसमीवे विण्णवेइ, जहा'देव ! तुमं पयपालो, पंचमओ तह य लोगपालो त्ति । दीणाईण य उवरिं अवियप्पं कुणसि कारुण्णं ॥ १३ ॥ ५५ ॥ एसो उ सामि ! कविलो अकुलीणो कह वि मज्झ भत्तारो । दिव्ववसेणं जाओ मैंल्लावसु ता इमाओ ममं ॥ १४ ॥ ५६॥ जेणं करेमि धम्मं एवंविहविविहकम्मणिद्दलणं । जेण विडंबणमेयं लहामि नो अण्णजम्मे वि' ||१५|| ५७॥ तओ सिरिसेण नरवइणा हक्कारावेऊण भणिओ कविलो, जहा- 'भद्द ! विसज्जेहि एयं, करेउ धम्ममेसा,' जओ“धम्मो कप्पमो लोए, धम्मो कामघडो वरो । धम्मो कामदुहा घेणू, धम्मो चिंतामणी परो ॥ १६ ॥ ५८ ॥ धम्मो दुक्खोहकाणं दाहदावाणलोवमो । धम्मो सिव- सग्गमग्गम्मि पहाणो सिग्घसंदणो ॥ १७ ॥५९॥ ता महाणुभाव ! विसज्जेहि एयं, किमणेणं अणुरायवियलेणं विडंबणासारेणं विसयसुहेणं ?' कविलेण भणियं - 'देव ! एवमेयं, किंतु न सक्केमि एईए विणा पाणधारणं काउं' । तओ राइणा णिरूवियं वयणं सच्चभामाए । तीए भणियं'देव ! जइ ण विसजिस्सह तओ हं 'जल-जलणाइप ओगेण' पाणे परिचइस्सं' । तओ नरनाहेण भणिओ कविलो, जहा'चिटुउ एसा मम गिहे चेव कइवयदिणाणि, मा जीवियं इस्सइ' । कविलेण भणियं 'देव ! एवं होउ' । १. मेल्हावसु का० ॥ - पढमभववणणे कविल कहाण ११
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy