________________
बारसम भवग्गहणं
सिरिसंति- दाऊण मउडवजं अंगविलग्ग असेसमाहरणं । तो ताण देइ वित्तिं आसत्तमवेणियं जाव ॥१२८॥४७२८॥ नाहचरिए धोवेई य सव्वासिं सिरकमलाई निवो सहत्थेण । वीसजिऊण ताओ बद्धावणयं समाइसइ ॥१२९॥४७२९॥ तहा य
'जाणावह रे तुरियं, समत्थनयरम्मि मज्झ सुयजम्मं । कारावह य सुरम्मं वद्धावणयं महं देसे ॥१३०॥४७३०॥
तओ निववयणाणतरमेव पयर्टे महावद्धावणयं, अवि य- वजिरमद्दल-तूरसुरम्म, रम्मविणिम्मियलोयसुवेसं । वेसायणकयनच्चणतोस, तोसवसेण वितुट्टिरहारं ॥१३१॥४७३१॥ ५
हाराणंदियनारिसुतारं, तारसरुद्धरगेयरवड्ढे । अड्ढजणाऽऽणियअक्खयपत्तं, पत्तपूय-गुल-कुंकुमपुण्णं ॥१३२॥४७३२॥ पुण्णवंतजणवद्धियमाणं, माणुम्माणयकयवद्धणयं । वद्धणयाऽऽउलमुच्चिरवंदं, वंदणमालविराइयदारं । दारसहाऽऽगयसयणजणोह, ओहविदिज्जिरमग्गणदाणं । दाणविमुक्कसमत्थकयाणं, आणादायगवारियवारं । वारविलासपरायणलोयं, लोयण-मणआणंदविसालं ॥१३३॥४७३३॥ ति किंचनिन्भरतोसतुटुसुरपेरियकुसुमसमूहसंचयं । तह वरचुण्णवास-मणि-कंचणवासिरसुरसमुच्चयं ॥१३४॥४७३४॥ इंदाऽऽणत्तजक्खलोयाहिवखित्तनिहाणसत्थयं । बहुविहपंचवण्णपरिमुच्चिरसुरसंघायवत्थयं ॥१३५॥४७३५॥
५५६
१. घोएइ जे० ।। २. 'पूगगुल° पा० त्रु० । पूयगुलु का० ।।