________________
सिरिसंतिनाहचरिए
बारसमभवग्गहणं
कणयकलसाण सहसेक्कु अट्ठोत्तरो, बीयओ रुप्पमइयाण पुण उत्तरो, मणिविणिम्मवियकलसाण अह तइयओ, कणयकलहोयकलसाण पुण तुरियओ, पंचमो कणय-मणिनिम्मिओ लटुओ, रुप्प-मणिविहियकलसाण अह छटुओ, कणय-मणि-रुप्पनिम्माविओ सत्तमो, सहसु अट्ठोत्तरो मिम्मओ अटुमो, तेयवरसुरहिनीरोहसंपुण्णया, कणयमयपवर-सयवत्तसंछन्नया, घुसिण-मयणाहि-सिरिखंडटिविडिक्किया, देवरमणेण धूवेण सुवहक्किया । अलिउलालीढमालाहिं उरुमालिया, तारकप्पूरगंधेण उप्फालिया । सयलसुसुयंधदव्वेहिं सम्मीसिया, पसरियाऽऽमोयवासेहिं परिवासिया । अच्चुइंदेण ते लेवि जिणमज्जणं, विहिय नीसेसभवटुक्खसम्मजणं । एवन्नसुरिदिहि, सह सुरविंदिहिं, मज्जणु जिणह अणिंदियह । किउ बहुविहभत्तिए, नियविच्छित्तिए, देवचंदपरिवंदियह ॥११८॥४७१८॥
१. विहिउ नी पा० विना ।। २. एवं च सुरि पा० ।।