SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए सो वहुतं घेणं उम्मुद्दित्ताण निवसमीवम्मि । चिंतेऊणं पढमं पुण वायइ सव्वपञ्चक्खं ॥६५४॥४५४५॥ यथा“स्वस्ति|| भूरिसुरालयशिखराग्रविन्यस्तध्वजादण्डप्रान्तासक्तसितसिचयप्रच्छादितनभस्तलाऽऽभोगायामनवरत-गीतनृत्योत्सवमुदितसकलजनायां निरन्तरदन्दह्यमानकालागुरुप्रभृतिप्रवरधूपधूमान्धकारजलदागमविप्रलब्धसततप्रभूतशिखण्डि - निकराया श्रीमदुज्जयिन्यां महापुर्याम् अनवरतप्रणतमहासामन्तशिरः परिधत्तमहाकिरीटकोटितटघटितकरोत्कट महामाणिक्यचयचुम्बनमसृणीकृतपादपीठं महाराजा धिराजं श्रीवत्सराजं श्री क्षितिप्रतिष्ठितनगरात् सकलपौरजनः साष्टाङ्गं प्रणम्य सविनयं विज्ञपयति, यथेति— सङ्घातेनेव धान्यनिचयो धूमकेतुसमुद्गमेनेव जंननिवहो जलदागमेनेव राजहंसगणो देव ! देवराजेन समस्तोऽप्युद्धेजितो जनः, स च देवपादाननुस्मरतीति मत्वा यथाऽन्यराज्येषु न गच्छति तथाऽऽदेश्यमिति ।” आयन्निऊण य तयं पाउससमए व्व नहयलं सहसा । अंधारियं मुहं झत्ति, तेण रायाहिराएणं ||६५५ || ४५४६॥ आइट्ठो पडिहारो ‘ताडावहि रे ! सहाए सिग्घयरं । पत्थाणयवरभेरिं' ताडावइ सो वि सहस त्ति ॥६५६॥४५४७॥ पत्थाणयभेरीए अणुकरियं सजलजलहरसरस्स । तेण य सद्देण तओ पक्खुभिया पुरवरी सव्वा ॥। ६ ५७॥। ४५४८॥ अविय—– पगुणीकरेइ को वि हु पवररहं, को वि गयवरं, को वि । करहं, को वि हु वसहं, वेगसरं को वि, को विखरं ।। ६५८ ॥ ४५४९॥ १. सविनयं त्रु० विना नास्ति ।। २. जलनि° जे० ॥। ३. पादानां स्म जे० का० ॥। ४. व पा० ॥ सूरस्स रायस्स कहाण ५२३
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy