________________
सिरिसंतिनाहचरिए
'रे रे मह प्राणम्मी उवविसमाणो वियाणसे किं णो ? । ता भव संपइ पुरिसो, मा भणिहसि जं न कहियं' ति ॥ ५४२ ॥ ४४३३ ॥ इय भणियम्मि सव्वं सेन्नं उद्घाइयं कुमारस्स । कुमरो वि वलइ ताणं सीहो व्व गईंदनिवहाणं ॥ ५४३॥४४३४॥ दंसंति जाव सिक्खं खणमेत्तं सीहरायवरकुमरा । ता कुमरेणं सीहो सिरोवरिं फेरि खित्तो ॥ ५४४ ॥ ४४३५ ॥ तह जह दूरे पडिओ पंचत्तं पाविओ य सेन्नं पि । हयनायगं वलेउं संपत्तं रायपासम्मि || ५४५ ॥ ४४३६ ॥ कुमरो विवच्छराओ जा पत्तो निययवासभवणम्मि । ता ताहिं संलत्तो 'किं तुह सीहेण सह अज || ५४६ ॥ ४४३७॥ जायं भंडणमउलं पक्खित्तो सो य नयरबाहिम्मि । अम्हेहिं तहा विहिओ जह जाओ मुक्कपाणो सो ॥५४७॥ ४४३८॥ ता किं करेमु संपइ फलमेयं विलसियरस तुह नाह ! । अञ्ज वि पेच्छिहसि तुमं एत्तो विविहाई दुक्खाई' ॥५४८॥४४३९॥ सीहम्मि हए संते पुणरवि मंतं करेति ते मिलिउं । जंपति परोप्परयं 'सीहो वि हओ कहं इमिणा ? ॥५४९॥४४४० ॥ अण्णो य नत्थि बलिओ एयाओ ता करेह मंतणयं । अण्णं किंचिवि जेणं सिज्झइ कज्जुं नरिंदस्स' ॥५५०॥४४४१॥ अण्णेण पुणो बुद्धी दिट्ठा 'पेसेह वग्धिदुद्धस्स । जेणं तीए खञ्जइ' इय भणिए बेति 'साहु' त्ति ॥५५१॥४४४२॥ तो बीयदि राया जंपइ अत्थाणमज्झयारत्थो । ' वग्घीदुद्धेणऽम्हं पओयणं अत्थि अइगरुयं ॥५५२॥४४४३॥ ता आणउ कोवितयं' इय भणिए मरणभीरुणो सव्वे । अंधारिऊण वयणं अहोमुहा संठिया सुहडा ॥ ५५३ ॥ ४४४४॥
1
१. कुमरवरा । ता त्रु० का० ॥ २. विंति पा० विना ॥
सूरस्स रायस्स कहाण
५१३