________________
सिरिसंति
नाहचरिए
वयणाणंतरमेव य पल्लंको उल्ललित्तु सहस त्ति । सिरिदत्तावासहरे अवयरिडं ठाइ तुरगजुओ ॥४५३॥४३४४॥ एत्थंतरम्मि सूरो समुग्गओ उट्टिया य सिरिदत्ता । पेच्छइ नियवासहरे तं पल्लंकं तुरंगजुयं ॥ ४५४ ॥४३४५ ॥
तं
साचिम्चिमक्किया “किमेयं ति । दीसइ अउव्वकरणं कह पल्लंको इहं पत्तो ? ||४५५ ||४३४६ ॥ कहवी एस तुरंग आरूढो सत्तमाए भूमीए ? । किं वा वि मज्झ एसो मइमोहो ? किं व सुमिणं ? ति ॥ ४५६ ॥४३४७॥ किं वा वि देवयाविलसियं ? तु किं वा वि इंदयालमिमं ? | अहवा उट्ठेऊणं सयं निरूवेमि, किं बहुणा ? ” ॥ ४५७॥४३४८ ॥ जा उट्ठि निरिक्खइ चीरं उप्पाडिऊण तो नियइ । एगत्थ दोन्नि विलयामुहाई, अण्णत्थ नियकंतं ॥ ४५८ ।। ४३४९ ॥ तो रहसपूरियंगी बच्चइ जणयस्स पायमूलम्मि । विन्नवइ 'ताय ! उबरिं समागओ तुम्ह जामाऊ' ||४५९॥४३५०॥ तं सोऊणं सेट्ठी तोसभरापूरमाणसव्वंगो । पुच्छइ 'गेहस्सुवरिं कह पत्तो तुज्झ भत्तारो ? ' ॥४६०॥४३५१॥ सा भइ 'ताय ! अजं जा निद्दाए खएण उट्ठामि । पेच्छामि ताव सहसा पल्लंकं आससंजुत्तं ॥ ४६१ ॥४३५२ ॥ अवणेमि जाव चीरं एगदिसाए निएमि तो ताब । दोण्हं विलयाण मुहे बीए निययस्स नाहस्स' ||४६२॥४३५३ ॥ तं अच्च भुयभूयं सोउं सेट्ठी ससंभमो जाइ । ताणि वि तो उद्वित्ता सेट्ठिस्स कुणंति पणिवायं ॥ ४६३ ॥ ४३५४॥ सो वि हु तं तारिसयं दद्धुं चिंतेइ “नणु अमाणुसिया । सत्ती इमस्स का वि हु दीसइ जेणेरिसं चरियं” ॥४६४॥४३५५॥
१. विन्नविय पा० ॥। २. हरिसभ का० ॥
१०
सूरस्स रायस्स कहाणय
५०५