________________
सूरस्स रायस्स कहाणयं
सिरिसंति- तं सोऊणं एसा वाहजलाऽऽपूरमाणनयणजुया । भणइ य 'पहु ! किं वचसि अजेब ममं परिचइउं?' ॥३७०॥४२६१॥ नाहचरिए एसो वि भणइ 'जइ नवि अज्ज अंहं जामि तो कुरंगच्छि! । साहेयव्यो जलणो होइ ने एत्थऽस्थि संदेहो' ॥३७१॥४२६२॥
तो जंपइ सिरिदत्ता 'जइ एवं सामि ! वच्चसु परंतु । अइविरहपीडियाए मह सिग्धं दंसणं देज ॥३७२॥४२६३॥
अण्णं च तुज्झ पुरओ वेणीदंडो इमो मए रइओ । वच्चइ य तए समयं मह हियय विरहभयभीयं ॥३७३॥४२६४॥ * कुंकुम-कजल-कुसुमाइयं च सव्वं तइं समं जाइ । मह पत्थणाए सामिय ! इमाण तत्तिं वहेज़ासि' ॥३७४॥४२६५॥ ५ * सूरम्मि उग्गयम्मी वीसज्जावित्तु दत्तयं सेटुिं । वच्चइ अडवीमझे पेच्छंतो अडविवुत्तंते ॥३७५॥४२६६॥
आईए ताव पेच्छइ भिल्लेहिं समाउलाओ पल्लीओ। बहुगिरिवरे य तुंगे, गिरिसरियाओ य रम्माओ ॥३७६॥४२६७॥ * बहुफल-फुल्लसमिद्धे नाणाविहतरुवरे विहंगजुए । गय-सरह-रोज्झ-संवर-मयवइ-मयमाइसत्ते य ॥३७७॥४२६८॥
एवं वचंतो सो पत्तो निम्माणुसाए अडवीए । नियकजसिद्धिहेउं भमडइ सो साहससहाओ ॥३७८॥४२६९॥ इय एरिसअडवीए एगस्थ सुरम्मयम्मि ठाणम्मि । पेच्छइ पुरि विसालं गयणग्गविलग्गवरसालं ॥३७९॥४२७०॥ वरपंचवण्णमणिरयणनियरकविसीसएहिं रमणीयं । उत्तुंगगोउर-ऽट्टालएहिं अहियं विरायंतं ॥३८०॥४२७१॥ तं दटुं सो चिंतइ "का होही पुरवरी इमा रम्मा । दीसइ चउपयरहिया ? अहवा किं चिंतिएणिमिणा ? ॥३८१॥४२७२॥
४९८
१. य किं पहु व त्रु० ।। २. इहं पा० ।। ३. न अत्येत्थ सं° का० । न एत्थत्थे सं जे० ।। ४. तइ जे०७०।। ५. "यम्मिं विसज्जावेत्तु जे० का० ।।