________________
सीहरहरण्णो वुत्तंतं
सिरिसंति- तं पुम्बऽज्जिपुन्नोहलद्धमाहप्पपूरियसरीरो । विजरहो नामेणं पालइ विजाहरणरिंदो ॥९॥३६८२॥ नाहंचरिए तस्सऽत्थि पवरविजाहरिंदकुलसंभवा महादेवी । विलयायणप्पहाणा माणसवेग त्ति नामेण ॥१०॥३६८३॥
सा अन्नया कयाई रयणीए पच्छिमम्मि जामम्मि । सीहेहिं जोवियरहं सुमिणे द?ण पडिबुद्धा ॥११॥३६८४॥ साहेइ निययदइयस्स झत्ति रोमंचपुलइयसरीरा । तेण वि य ‘पुत्तजम्मो' आइट्ठो तीए तुडेण ॥१२॥३६८५॥ सा वि हु परितुटुमणा बंधित्ता सउणगंठिमुटुंउं । वच्चइ नियवासहरे सणियं पइणा अणुन्नाया ॥१३॥३६८६॥
उव्वहमाणा गभं कमेण पत्ता पसूइसमयम्मि । पसवइ दिणयरकरनियरसच्छह बालयं देवी ॥१४॥३६८७॥ *वद्धाविओ नरिंदो काउं वद्धावणाइयं सव्वं । पत्ते बारसमदिणे करेइ नाम कुमारस्स ॥१५॥३६८८॥ * 'सुमिणस्सऽणुसारेण सीहरहो नाम होउ एसो' त्ति । सियपक्खे चंदो इव, कलाकलावेण वड्ढेइ ॥१६॥३६८९॥ * वडूढतो य कमेणं जा पत्तो जोव्वणम्मि रमणीए । ता कारेइ नरिंदो पाणिग्गहणं महारम्मं ॥१७॥३६९०॥ मुइयकुलुब्भवकन्नाए रूव-लावण्ण-वण्णकलियाए । वेगवईनामाए भुंजइ सो तीए सह भोए ॥१८॥३६९१॥ जुवरायपयडिओ सो सीहरहो ललइ विविहंकीलाहिं । तायत्तिंससुरो इव, एवं जा बच्चए कालो ॥१९॥३६९२॥
४४६
१. °वा वरा देवी जे० का० ।। २. "सघरे त्रु० का० ।। ३. "हलीलाहिं पा० ।।