________________
सिरिसंतिनाहचरिए
चंदतिलयसूरतिलयाण भविस्सवण्णणं
वंदित्ता भत्तीए पाए अह पुव्वजम्मजणयस्स । आपुच्छिऊण दोन्नि वि खयरा निययं गया गणं ॥८५॥३६३१॥ ता 'सामिय! जो पुब्बिं आसि णिवो अभयघोसणामो त्ति । ते तुब्भे उप्पन्ना अचुयकप्पाओ चविऊण ॥८६॥३६३२॥ जे विजय-वेजयंता चविउं ते खहयरा इमे जाया । एए य गिहे गंतुं दिक्खं घेच्छंति निस्संगा ॥८७॥३६३३॥ पासम्मि भोगवद्धणजइस्स नीसेसगुणसमग्गस्स । काऊण तवमुयारं केवलमुप्पडिउं विमलं ॥८८॥३६३४॥ निद्भूयसब्बकम्मा जाहिति सिवालयं इमे दो वि । एवं एए जाया विजाहरसंगया सामि !" ॥८९॥३६३५॥ एवं च पगयमेयं सोउं चरणाउहा तओ दो वि । वेरग्गमग्गवडिया संविग्गा चिंतिउं लग्गा ॥९०॥३६३६॥ अवि य“धी धी इमो एस असाररूवो संसारवासो दुहखाणिभूओ।हाहा! कहं मोहविडंबिएहि लुद्धेहिं पावेहिं अयाणुएहिं॥९१॥३६३७॥ मायापसत्तेहिं दुहट्टिएहिं जीवे हणतेहिं असच्चएहिं । लोयं मुसंतेहिं दुरप्पणेहिं समेहुणेहिं सपरिग्गहेहिं ॥१२॥३६३८॥ धीधी अहो! कोहपरब्बसेहिं परोप्परं घायणउज्जएहि। बंधित्तु रोदं बहुदुक्खजालं हा हा! परिभंतमियंतकालं॥९३॥३६३९॥ धन्ना कयत्था इह संपयं पि पत्ता जमेएहि सम खणं पि। जोग महाणाणसमन्निएहिं नरिंदमाईहिं गुणन्निएहिं"॥९४॥३६४०॥ भावेत्तुएवं सुहभावणाए अप्पाणयं कम्मविणासणाए। पडंति पाएसु नराहिवस्स विणिज्जियाऽसेसमहाहवस्स ॥९५॥३६४१॥ १. दुहक्वाणि त्रु० ॥ २. बंधेत्तु त्रु० ॥ ३. जोग्ग त्रु० ॥
४४१