________________
चंदतिलयसूरतिलयाण पुव्वभववण्णणं
सिरिसंति- विहियं च समवसरणं उवविट्ठो तत्थऽणतइजिणिंदो । राया वि वंदणत्थं विणिग्गओ रिद्धिभारेणं ॥६३॥३६०९॥ नाहचरिए वंदित्तु जिणवरिंदं उवविठ्ठो तस्स पायमूलम्मि । भयवं पि कहइ धम्म जोयणनीहारिसइँण ॥६४॥३६१०॥
तं धम्मं सोऊणं राया रोमंचपुलइयसरीरो । विन्नवइ जोडियकरो 'तुम्ह सयासम्मि पव्वजं ॥६५॥३६११॥ घेच्छामि जाव जेटुं पुत्तं अभिसिंचयामि रज्जम्मि' । भयवं पि आह 'सिग्धं अपमत्तो आगमेजासि ॥६६॥३६१२॥ 'इच्छं' ति भाणिऊणं गेहे गंतूण भणइ जेटुसुयं । 'पुत्त ! तुम होहि निवो, जुवराया वेजयंतो य ॥६७॥३६१३॥ अहयं पुण पव्वलं गेण्हामि अणंतजिणवरसमीवे' । तो विजय-वेजयंता जोडियकरसंपुडा बेंति ॥६८॥३६१४॥
'ताय ! सुयं अम्हेहि वि तुह पासडिएहिं भयवओ वयणं । ता कह करेमु रजं परमं संसारतरुबीयं ? ॥६९॥३६१५॥ * तो अम्हेहि वि तुमए सह चेव पवजिमो वयं पवरं । तं निच्छयं मुणेउं, ससुओ राया कओ अन्नो ॥७०॥३६१६॥
तेहि समं पुण दिक्खं गिण्हित्ता चरइ अह तवं घोरं । वीसाए गणेहिं य तित्थयरत्तं निबंधेइ ॥७१॥३६१७॥ * काऊण तओ कालं तिन्नि वि ते अच्चुयम्मि कप्पम्मि । जाया पहाणदेवा बावीस सागरइिया ॥७२॥३६१८॥
तत्तो य अभयघोसो चविऊणेत्थेव जंबुदीवम्मि । पुव्वविदेहे वासे पुक्खलवइविजयमज्झम्मि ॥७३॥३६१९॥
४३९
१. विति त्रु०॥