________________
सिरिसंतिनाहचरिए
छव्हिजीव कायपरिरक्खणसोहणदिन्नचित्तओ, मिच्छाविसयवयणपरिजंपण णिचु वि मोणपत्तओ । परजणदव्यनियरपरिदंसणकयतणलेडुभावणो, विलया-दविणमाइपरिमुक्कपरिग्गहवयविधारणो ॥२९॥३५७३॥ बहुविहकिरियकलावए घणकम्मिंधणपुंजदावए । निच्चु विं उज्जयचित्तओ, तवपरिसोसियसयलयगत्तओ ||३०||३५७४॥ तं च दट्टूण पमोयभरपसरपरिगयसरीरेहिं तिपयाहिणापुरस्सरं वेदिओ भावसारं । दिन्नो य भगवया संसारापारलहिजलतरण[प]वहणसमाणो धम्मलाभो । निसन्ना य नाइदूरे । साहुणा वि नाणचउक्कोवलद्धसमत्थपयत्थसत्थवित्थारेण पत्थारिया धम्मदेसणा, अवि य
“इह चउगइसंसारे चउरासीजोणिलक्खगहणम्मि । परिहिंडतो जीवो दुक्खेहिं लहइ सम्मत्तं ॥ १ ॥ ३५७५ ॥
विवियाऽविरई, तीए वि हु कह वि पावए दिक्खं । ता तत्थेव पयत्तो कायव्वो बुद्धिमंतेहिं ॥२॥ ३५७६ ॥ एत्थंतरम्मि तेहिं नाऊण कहतरं तओ पुट्ठो । चारणरिसी 'महायस ! कहेहि पुव्वब्भवे अम्हे' ॥३१॥३५७७ ॥ साहू वि आह ‘भद्दय ! जइ तुब्भं कोउयं तओ सुणह । एगग्गमणा एवं साहिष्यंतं मए सम्मं ' ॥३२॥३५७८॥ ""अस्थि धायइसँडदीवे पुब्बिल्लएरवयवासे वेइरपुरं नाम महानयरं । तत्थ य निक्कंदुक्कंदियवइरिबिंदो अभयघोसो
१. 'हनिकाय त्रु० विना ॥। २. विमाण पा० विना ॥। ३. वि उज्जयकरणिहिं जुत्तओ तब पा० ॥ ४. अम्ह त्रु० ॥ ५. ° संडे दीवे जे० त्रु० ।। ६. वयर त्रुo ||
चंदतिलयसूरतिलयाण पुव्वभववणणं
४३३