________________
जुझंताणं तंबचूडाणं विज्जाहराहिदियया
सिरिसंति
तं निसामित्तु ओहीए परिसंगओ, भणइ मेहरहु ऊससियनियअंगओ। नाहचरिए
'सामि ! न य केवलं वेरपरिसंज्यिा, किंतु अन्न पि विजाहराहिटिया' ॥२२॥३५६६॥ एवं च निसामिऊण जंपियं धणरहनिवेण 'कह पुत्त! एए विजाहरसंगया ?'। तओ मेहरहो मेहसरिससद्दनिग्योसो भणिउमाढत्तो–'सुणसु ताय ! जहा एए विजाहराहिटिया“अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्ढपव्वए उत्तराए सेढीए सवण्णणाभं नाम नयरं । तत्थ य वेरि-५
वारफणिगणगरुलसमाणो गरुलवेगो नाम नरवई । तस्स य सयलंतेउरप्पहाणा वीइसेणा नाम देवी । सा अन्नया * कयाइ रयणीए पेच्छइ महासुमिणयं, अवि य
उग्गसुहतेयजुत्तं चंददिवायरजुयं नियुच्छंगे । उवविटुं दगुणं पडिबुद्धा साहए पइणो ॥२३॥३५६७॥ तेणाऽवि हरिसभरनिब्भरेण भणियं जहाससि-रवितेयकरालं होही तुह पुत्तजुवलयं देवि ! । सयलखइराहिवाणं अब्भहियं गुणगणसिरीए' ॥२४॥३५६८॥
तओ सा एवं पडिवजिऊण गया नियहाणे । कालक्कमेण य पसूया पुत्तजुवलयं । कयाई च नामाई पढमस्स १. "नाहं जे० ।। २. निउच्छं जे०॥
४३१