________________
दसमेक्कारसभवग्गहणाई
सिरिसंति- 'जइ सामेण वि भणिया परिहरह न मज्झ संतियं देस । तो जुज्झिऊण वच्चह किमेत्थ बहुणा पलत्तेण?' ॥३२॥३५०३॥ नाहचरिए तो जंपइ मेहरहो रे ! तुह सामिस्स अत्थि जइ अहियं । रणकोहूं, तो जुज्झह, पडिवण्णं एयमम्हेहिं ॥३३॥३५०४॥
दुएण वि गंतूणं सव्वं पि निवेइयं नरिंदस्स । सो वि घयसित्तहुयवहसमप्पहो झत्ति परिकुविओ॥३४॥३५०५॥ रे! पेच्छह बालाण वि मह उवरि केरिसा अवण्ण? ति। तो सण्णज्झह, जेणं दंसेमि अवण्णफलमतुलं ॥३५॥३५०६॥
ताडेह य पत्थाणयभेरिं सन्नाहभेरिसंवलियं' । किंकरनरेहिं तत्तो समाहयं भेरिजुयलं तं ॥३६॥३५०७॥ * तस्स य सद्देण तओ आउलिया झत्ति सुहडसंघाया । पगुणीकुणंति आउह-हय-गय-रह-वम्ममाईयं ॥३७॥३५०८॥
इय बहुसामग्गीए जुवरायसमन्निओ नरवरिंदो । रणरहसपुलइयंगो पत्तो कुमराण आसन्ने ॥३८॥३५०९॥ * ते वि हु तं आसन्नं नाऊणं झत्ति लेति सन्नाहे । अहकमसो य बलाणं अग्गाऽऽणीयाणि लग्गाणि ॥३९॥३५१०॥ * रहिणो रहेहिं समयं अभिट्टा, करिवरा करिंदाण । तुरएहिं च तुरंगा, सुहडा सुहडेहिं अभिट्टा ॥४०॥३५११॥
एत्थंतरम्मि यवजिरसमरतरपोच्छाहियनच्चिरसुहडसत्थयं, मुच्चिरसेल्ल-भल्ल-वावल्ल-महल्लयसत्थसत्थयं । पेच्छिरसिद्ध-जक्ख- गंधव्व-महोरग-किन्नरोहयं, निवडिरसत्थभिन्नहय-गयवर-रहवरपवरजोहयं ॥४१॥३५१२॥ १. रणकंडु जे० ७० ।। २. °वरेंदो पा० विना ।। ३. झत्ति लिंति पा० विना ।। ४. करदाण त्रु० का० ।। ५. इत्थं त्रु० ॥ ६. मोचिर त्रु०॥
४२१