________________
दसमेक्कारसभवग्गहणाई
सिरिसंति- जइ तुम्ह चित्तरुइओ संबंधो एस तो पडिच्छाहि । जेणऽम्ह जायइ धिई' इय भणिए भणइ णरणाहो ॥२२॥३४९३॥ नाहचरिए 'कल्लाणेसु विरोहो को ? किर पडिहाइ कस्स.णो एय? । किंचऽम्ह परममित्तं सो राया मन्निओ सम्म' ॥२३॥३४९४॥
एवं च घणरहनिवेण भणिए भणियं मइसायरेण- 'देव ! जइ अणुवरोहो तो गणाविऊण पहाणलग्गं पेसह कुमारे, • अहोवरोह मन्नह, तो एत्थ चेव पेसेमो कण्णयाओ' । राइणा भणियं- 'भद्द ! को एत्थोवरोहो ? पेसेमि कुमारे'। IN मंतिणा भणियं– 'जइ एवं तो वाहरावेहि पहाणसंवच्छरियं' । राइणा वि समाहूओ तक्खणमेव संवच्छरिओ, समागओ * य कयसिद्धत्थय-हरियालिया-दहियऽक्खयमुद्धाणो महाभुयंगनिम्मोयसरिससियवत्थनेवच्छिओ अप्पमहग्याऽऽभरणा
लंकियसरीरो । बद्धाविऊण य जय-विजयआसीवायसद्देहिं निसन्नो दिन्नासणे, भणिओ य णरिंदेण, जहा- 'कहेहि गणिऊण कुमाराणं पहाणं विवाहलग्ग' । तेण वि गणिऊण दिन्नं तिमासमेत्तेणं । तओ निवेण महासम्माण काऊण विसज्जिओ मइसायरो, भणिओ य जहा- 'करेह तुडभे सामग्गि एयस्स लग्गस्सोवरिं' । अणवरयपयाणएहिं पत्तो १० नियनयरे महामन्चो । निवेइयं निहयसत्तुस्स सव्वं पि घणरहवयणं । तेणाऽवि पहरिसावूरियहियएण समाढत्ता सव्वा सामग्गी । घणरहेण वि कुमाराण पेसणत्थं कयं सव्यं पगुणं । अवि य
१. तुज्झ का० ।। २. भुयग जे० ॥ .