________________
सिरिसंति- 'जेण सुमिणम्मि दिवो मेहो अचंतरेहिरसरूवो । तेण इमो मेहरहो नामेणं होउ वरकुमरो ॥१४॥३४८५॥ *दसमेक्कारसनाहचरिए बीयस्स य पवररहो दिट्ठो जं सुमिणयम्मि जणणीए । दढरहणाम कुमारो तेण इमो होउ सुपसिद्धो' ॥१५॥३४८६॥ भवग्गहणाई
एवं च विहियनामा कुमरा ते दो वि बद्धमाणतणू । लेहाईयाओ कलाओ गाहिया, ताण नामाई ॥१६॥३४८७॥
तंजहा- लेह, गणियं, आलेक्खं, नटुं, गीय, वाइयं, सरगयं, पुक्खरगयं, समतालं, जूयं, जणवायं, होरेकव्वं, दगमट्टिय, अट्ठावयं, अन्नविही, पाणविही, सयणविही, अजा, पहेलिया, मागहिया, गाहा, गीइया, सिलोगो, ५
महसित्थ, गंधजुत्ती, आहरणविही, तरुणपडिकम्म, इथिलक्खणं, पुरिसलक्खणं, हयलक्खणं, गयलक्खणं, गोणॐ लक्खणं, कुक्कडलक्खणं, मेंढ्यलक्खणं, चक्कलक्खणं, छत्तलक्खणं, डंडलक्खणं, असिलक्खणं, मणिलक्खणं,
कागणिलक्खणं, चम्मलक्खणं, चंदचरियं, सूरचरियं, राहुचरियं, गहचरियं, सूयाकारं, दूयाकारं, विजागयं, मंतगयं, रहस्सगयं, संभवं, चारं, पडिचारं, बूह, पडिवूह, खंधावारमाणं, नगरमाणं, वत्थुमाणं, खंधावारनिवेस, नयरनिवेसं,
वत्थुनिवेस, ईसत्य, तत्तप्पवायं, आससिक्खं, हत्थिसिक्खं, धणुवेयं, हिरण्णवायं, सुवण्णवाय, मणिवायं, धाउवाय; १० * बाहुजुद्धं, डंडजुलं, अटुिजुद्धं, मुट्ठिजुद्धं, निजुद्धं, जुद्ध-निजुद्धं; सुत्तखेडं, वट्टखेडं, छरुखेडं, नालियाखेडं; पत्तछेनं,
४१७
१. "याइक पा० ।। २. परे ७०।। ३. मिंढय त्रु० ॥ ४. दंड का० ।। ५. कागिणि त्रु० ।। ६. संभयधारं जे० ।। ७. धणुव्वायं जे० ।। ८. "नियुद्धं ३०॥ॐ ९. घट्टखें त्रु० ।। १०. तालिया जे० ।।