________________
दसमेक्कारसभवग्गहणाई
सिरिसंति- दिट्ठो य तीए वि तीए चेव रयणीए कणयमयरयणचित्तकूवरो कालायसविणिम्मवियनेमिकम्मतो किंकिणी-जालमालोनाहचरिए वसोहिओ धुव्वंतधयवडाडोयरेहिरो महारहो वयणेणोयरं पविसमाणो। साहिओ य तीए वि जहाविहिं दइयस्स । तेणाऽवि
तहेव पहाणपुत्तजम्मेणाऽभिणंदिया समाणी सुहंसुहेण गडभमुबहइ । पसूयाओ य दो वि नियसमए पसरंतदेहप्पहापणासियगभगेहंधयारं पुत्तजुवलयं । वद्धाविओ य नरवई दोण्ह वि दासचेडीहिं अवि य'देव!ऽज महादेवी पियमइनामा सुयं पसूय' त्ति । बीयाहिं वि पडिभणियं एमेव 'मणोहरि पसूया' ॥१०॥३४८१॥
तं च समायन्निऊण हरिसवसखलंतवयणपसरेण समाइटुं नरवइणा-'रे ! रे ! लहुं चारगसोहणाइयं महावद्धावणयं * निव्वत्तेह' । तेहिं वि तहेव सव्वं निव्वत्तियं । पवत्तं च महावद्धावणयं, अवि य
वजंततूरअइगहिरसद्दपूरंतसयलदिसिविवरं । दिसिविवरखित्तकुंकुमपिंगीकयसयलजणनिवहं ॥११॥३४८२॥ निवहटियनचिरपायमूलतुटुंतपवरहारलयं । लयतालस्समवरगीयसद्दपरितुटुरसियजणं ॥१२॥३४८३॥ जणनिवहसमागयकिजमाणउवयारसयसमाइण्ण । आइण्णतुरयदाणाइतुटुनीसेसबंदियणं ॥१३॥३४८४॥ ति
एवं कमेण वत्ते वद्धावणयमहूसवे पइटावियाई कुमाराण नामाई, अवि य१. जालामा जे० ।। २. °व पुत्त त्रु० ।। ३. "यारं जुव त्रु० ॥ ४. दुण्ह जे० ७० ।। ५. °ऊण रहस° पा० जे० ।। ६. लहु त्रु ।।
४१६