SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ अटुम-नवम* भवग्गहणाई सिरिसंति- एवं च निसामिऊण वियसमाणवयणारविंदसोहो 'इच्छं' ति भणिऊण गओ निययगेहे नरवई । काऊण य नाहचरिए रजाभिसेयं सहस्साउहकुमारस्स पुरिससहस्सवाहिणीए सिबियाए समारूढो महया रिद्धि-सक्कारसमुदएणं गओ भयवओ समीव, तिपयाहिणापुरस्सरं च वंदिऊण भयवं निवेइओ अप्पा, दिक्खिओ य भयवया जहाविहिणा सत्तहिं पुत्तसएहिं, चउहिं य मउडबद्धनरनाहसहस्सेहिं, चउहि य रूव-जोव्वण-गुण-लायण्ण-कलाकलावड्ढेहिं देवीसहस्सेहिं समन्निओ। * गहिया य दुविहा वि सिक्खा । जाओ गीयत्थो । सुहविहारेण य विहरतो अन्नया कयाइ गओ सिद्धिपव्वयं नाम गिरिवरं । तत्थ य "रमणिज्जसिलायले वोसटुचत्तदेहो जे केवि उवसग्गा भविस्संति ते सम्म सहिस्सामि," ति भावमाणो वडरोवणे खंभे संवच्छरियं पडिमं जिओ । एत्तो य आसग्गीवपुत्ता मणिकुंभो मणिकेऊ य चउगइगुविलं - संसारमार्हिडिऊण पुव्वभवे तहाविहं बालतवमणुचरिऊण असुरकुमारत्तेणोववन्ना । ते य कहिंचि भममाणा पत्ता तमहेसं । दिदो य तेहिं भयवं पडिमं जिओ । तं च दटुण जम्मंतरवेराणुबंधेण उवसग्गे काउमाढत्ता, अवि य2 सियकडिलतिक्खदाढाकरालवयणं सुदीहलंगूलं । मुक्कगुरुसीहनार्य एक्को सीह विउब्वेइ ॥१२॥३४४१॥ बीओ तारिसयं चिय अइगरुयतलप्पहारभीसणयं । बद्धक्कमं विउव्वइ घोरमहावग्यपडिरूवं ॥१३॥३४४२॥ ४०९ १. ऊण गओ निय° पा० ।। २. "हनंगूलं त्रु० ॥
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy