________________
अटुम-नवम* भवग्गहणाई
सिरिसंति- एवं च निसामिऊण वियसमाणवयणारविंदसोहो 'इच्छं' ति भणिऊण गओ निययगेहे नरवई । काऊण य नाहचरिए रजाभिसेयं सहस्साउहकुमारस्स पुरिससहस्सवाहिणीए सिबियाए समारूढो महया रिद्धि-सक्कारसमुदएणं गओ भयवओ
समीव, तिपयाहिणापुरस्सरं च वंदिऊण भयवं निवेइओ अप्पा, दिक्खिओ य भयवया जहाविहिणा सत्तहिं पुत्तसएहिं,
चउहिं य मउडबद्धनरनाहसहस्सेहिं, चउहि य रूव-जोव्वण-गुण-लायण्ण-कलाकलावड्ढेहिं देवीसहस्सेहिं समन्निओ। * गहिया य दुविहा वि सिक्खा । जाओ गीयत्थो । सुहविहारेण य विहरतो अन्नया कयाइ गओ सिद्धिपव्वयं नाम गिरिवरं । तत्थ य "रमणिज्जसिलायले वोसटुचत्तदेहो जे केवि उवसग्गा भविस्संति ते सम्म सहिस्सामि," ति भावमाणो
वडरोवणे खंभे संवच्छरियं पडिमं जिओ । एत्तो य आसग्गीवपुत्ता मणिकुंभो मणिकेऊ य चउगइगुविलं - संसारमार्हिडिऊण पुव्वभवे तहाविहं बालतवमणुचरिऊण असुरकुमारत्तेणोववन्ना । ते य कहिंचि भममाणा पत्ता
तमहेसं । दिदो य तेहिं भयवं पडिमं जिओ । तं च दटुण जम्मंतरवेराणुबंधेण उवसग्गे काउमाढत्ता, अवि य2 सियकडिलतिक्खदाढाकरालवयणं सुदीहलंगूलं । मुक्कगुरुसीहनार्य एक्को सीह विउब्वेइ ॥१२॥३४४१॥
बीओ तारिसयं चिय अइगरुयतलप्पहारभीसणयं । बद्धक्कमं विउव्वइ घोरमहावग्यपडिरूवं ॥१३॥३४४२॥
४०९
१. ऊण गओ निय° पा० ।। २. "हनंगूलं त्रु० ॥