________________
सिरिसंतिनाहचरिए
तो भइ कित्तिराओ 'जीव चिरं देव ! कित्तिराओ हं' । भणइ णिवो 'जइ एवं, किं साहसि पेसणं एगं ? ' ॥ ७८ ॥ ३१६०॥ जंपइ इमो वि ‘सामिय ! पाणा वि हु संतिया इमे तुज्झ । किं बहुणा भणिएणं ? नियइच्छाए निओएहि ॥७९॥३१६१॥ 'जइ एवं तो सीसं आणेहि इमस्स देवरायस्स' । 'आएसो' त्ति भणित्ता बाहिं निग्गच्छइ इमो वि ॥ ८०॥ ३१६२ ॥ तं चैव य चिंतित्ता पविसिय मज्झम्मि जंपए एवं । 'देव ! विहाया रयणी जग्गति असेसपाहरिया ॥ ८१ ॥ ३१६३॥ तापत्थावेण इमं आएसं देव ! तुम्ह काहामि । जो तुम्हाणं अहिओ सो मज्झ सत्तुप्राणमि ॥८२॥३१६४ ॥ ता देव ! जाव जग्गह ताव विणोयं करेह खणमेत्तं । कहह कहाणयमेकं अहवा वि कहावह ममं ति' ॥ ८३ ॥ ३१६५ ॥ राया वि भणइ 'तं चैव कहसु, निसुणेमि जेण अहयं ति' । तो रण्णाऽणुन्नाओ कहिउं एसो समाढतो ॥८४॥३१६६ ॥ " अत्थेत्थ दीब्रम्मि वरम्मि रम्मि मज्झिल्लखंडम्मि उ भारहम्मि । देवाण दंग व पुरं पसिद्धं महापुरं नाम धणाइरिद्धं ॥ १॥३१६७॥ तत्थऽत्थि राया रिउकुंभिसीहो निन्नासियासेस भडोहलीहो । सत्तंगलच्छीए विसिटुणाहो सत्तुंजओ नाम धरावराहो ॥ २ ॥ ३१६८ ॥ देवी व तसSत्थ विसालसीला पियंवया पालियरायलीला । पियंगुदेवित्तिय नामधेया नारीगुणेहिं सययं अमेया ॥३॥३१६९॥
१. दृश्यतां चतुर्थं परिशिष्टम् ॥
पक्खिण
राहिवस्स कहाण
३७३