SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए अमयंबनिवस्स कहाणयं साहारो जो छस्सु वि उऊसु रम्म फलं पयच्छेइ । तस्स फलं जो भक्खइ एग पि वि एगवार पि ॥८१॥३०२५॥ नासंति तस्स सव्वे वि वाहिणो तह जरा य अवमचू । जायंति य तह सोहग्ग-कंति-दित्तीओ देहस्स" ॥८२॥३०२६॥ तं सुणिउं वक्खाणं चित्तम्मि वियप्पियं मए एयं । "जह मुणिवराण वयणं, पलए वि न अन्नहा होइ ॥८३॥३०२७॥ ता आणिऊण एग देमि फलं निययजणणि-जणयाणं । जेण पुण जोव्वणाई जायंति सच्चक्खुयाई च" ॥८४॥३०२८॥ इय चिंतिऊण सुंदर ! गओ अहं जाव तत्थ पेच्छामि । फुल्लिय-फलियं चूयं गेण्हामि तओ फलं एयं ॥८५॥३०२९॥ ५ जणणि-जणयाण जोग्गं जावाऽऽगच्छामि एत्थ आणम्मि । ता भारपीडियंगो परिसंतो निवडिओ नीरे ॥८६॥३०३०॥ उत्तारिओ य तुमए निक्कारणवच्छलेण नीराओ । एएण कारणेणं तुज्झ समप्पेमि फलमेयं ॥८७॥३०३१॥ अहयं तु पुणो अन्नं जणयाणऽटाए भद्द ! आणिस्सं । ता मा कुण उवरोहं गेण्ह इमं मज्झ तुढिकए' ॥८८॥३०३२॥ सत्थाहेण वि अइसयविम्हयउप्फुल्ललोयणेण तओ। गहियं सुओ वि जंपइ 'अणुजाणसु जेण वच्चामि ॥८९॥३०३३॥ बाहुल्ललोयणेणं सत्थाहणं तओ अणुन्नाओ। कीरो उप्पयइ लहुं तमालदलसामलं गयणं ॥९०॥३०३४॥ धणदत्तो वि सुयचरियविम्हिओ तविओयदुक्खिओ य चिंतिउमाढत्तो, जहा-"तेण कीरेण बहुगुणकारयं कहियमेयमबयं, ता तहा करेमि कस्सइ नरवइणो दाऊण जहा बहुजणस्सुवयारो भवइ," त्ति चिंतिऊण रक्खिऊण य धरियं १. अहं तत्व जाव पे का० ।। २. अहयं पुणो य अन्नं पा० त्रु० ।। ३५८
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy