________________
अमयंबनिवस्स कहाणयं
सिरिसंति-*ता तुम्हुवयार करेमि किं एत्थ तिरियजाईओ? । किंतु इमं गिव्हिज्जउ मह चंचुपुडाऽऽणियं अंब' ॥६९॥३०१३॥ नाहचरिए सत्थाहणं भणियं 'किमम्ह अंबेण कीर ! एएण? । ता भक्खेहि तुम चिय भुंजसु अन्न पि वरभत्तं' ॥७०॥३०१४॥
कीरेण तओ भणियं 'निसुणसु सत्थाहपुत्त ! मह वयणं । जह चूयफलं एवं एग पि करेइ भूरिगुणे ॥७१॥३०१५॥ “अत्थेत्थ पव्वयवरो विंझो नामेण भरहवासम्मि । गयभजिरहरियंदणदुमपसरियबहलआमोओ ॥७२॥३०१६॥ आमोयमत्तमहुयर-महुयरि-निउरुंबजणियसंगीओ । संगीयरवाऽऽयन्नणनिच्चलज्यिहरिणि-हरिणउलो ॥७३॥३०१७॥ ५ हरि-णउल-सरह-संवरबहुसावयसयसमाउलो रम्मो । रम्मत्तणपरिसेसियबहुपव्वयचारुसोहग्गो ॥७४॥३०१८॥ तस्स य पच्चासन्ने अडवी विंझाडवि त्ति नामेण । अत्थि पसिद्धा बहुविहतरुवरसंघायरमणिज्जा ॥७५॥३०१९॥ तीए एगम्मि महढुमम्मि सुयजुयलमेगमहिवसइ । ताणं च सुओ अहयं संजाओ पच्छिमे काले ॥७६॥३०२०॥ मज्झ य माया-वित्ता बुड्ढत्तणओ य अंधला जाया । पइदियहं आणेउं देमि अहं ताण आहारं ॥७७॥३०२१॥ अन्नम्मि दिणे अहयं अडवीअंतम्मि रम्मवणगहणे । जा बहलनीरसाहारपत्तमज्झम्मि चिट्ठामि ॥७८॥३०२२॥ ताव मुणिजुयलमेग समागयं तत्थ गुणगणग्यवियं । काऊण दिसालोयं वक्खाणं कुणइ एगते ॥७९॥३०२३॥ वक्खाणताण तहिं समागयं एरिसं तु वक्खाणं । जह "नीरायरमज्झे पव्वयपायम्मि अत्थि वरो ॥८०॥३०२४॥ १. एगेण जे० का० ।। २. हरिणहरिणिउलो त्रु० ।। ३. तत्थ बहुगुणग्य जे० का० ।।
३५७