SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ अमयंबनिवस्स कहाणयं सिरिसंति-*ता तुम्हुवयार करेमि किं एत्थ तिरियजाईओ? । किंतु इमं गिव्हिज्जउ मह चंचुपुडाऽऽणियं अंब' ॥६९॥३०१३॥ नाहचरिए सत्थाहणं भणियं 'किमम्ह अंबेण कीर ! एएण? । ता भक्खेहि तुम चिय भुंजसु अन्न पि वरभत्तं' ॥७०॥३०१४॥ कीरेण तओ भणियं 'निसुणसु सत्थाहपुत्त ! मह वयणं । जह चूयफलं एवं एग पि करेइ भूरिगुणे ॥७१॥३०१५॥ “अत्थेत्थ पव्वयवरो विंझो नामेण भरहवासम्मि । गयभजिरहरियंदणदुमपसरियबहलआमोओ ॥७२॥३०१६॥ आमोयमत्तमहुयर-महुयरि-निउरुंबजणियसंगीओ । संगीयरवाऽऽयन्नणनिच्चलज्यिहरिणि-हरिणउलो ॥७३॥३०१७॥ ५ हरि-णउल-सरह-संवरबहुसावयसयसमाउलो रम्मो । रम्मत्तणपरिसेसियबहुपव्वयचारुसोहग्गो ॥७४॥३०१८॥ तस्स य पच्चासन्ने अडवी विंझाडवि त्ति नामेण । अत्थि पसिद्धा बहुविहतरुवरसंघायरमणिज्जा ॥७५॥३०१९॥ तीए एगम्मि महढुमम्मि सुयजुयलमेगमहिवसइ । ताणं च सुओ अहयं संजाओ पच्छिमे काले ॥७६॥३०२०॥ मज्झ य माया-वित्ता बुड्ढत्तणओ य अंधला जाया । पइदियहं आणेउं देमि अहं ताण आहारं ॥७७॥३०२१॥ अन्नम्मि दिणे अहयं अडवीअंतम्मि रम्मवणगहणे । जा बहलनीरसाहारपत्तमज्झम्मि चिट्ठामि ॥७८॥३०२२॥ ताव मुणिजुयलमेग समागयं तत्थ गुणगणग्यवियं । काऊण दिसालोयं वक्खाणं कुणइ एगते ॥७९॥३०२३॥ वक्खाणताण तहिं समागयं एरिसं तु वक्खाणं । जह "नीरायरमज्झे पव्वयपायम्मि अत्थि वरो ॥८०॥३०२४॥ १. एगेण जे० का० ।। २. हरिणहरिणिउलो त्रु० ।। ३. तत्थ बहुगुणग्य जे० का० ।। ३५७
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy