________________
छटु-सत्तमभवग्गहणाई
सिरिसति- धुव्वंतधयवडालं उत्तमरूवाइजुत्तदेवीए । सी हासणटियाए अहिट्ठियं वरविमाणं ति ॥१३॥२६८८॥ नाहचरिए
तं च दटुण सा कन्नया ते य रायाणो उम्मुहविप्फारियलोयणा पलोयंति । सा य देवया पेच्छंताण चेव तत्तो समोयरिऊण निविट्ठा रंगमज्झे मणिरयणकिरिणकरालसिंहासणम्मि । सिणेहाणुरागेण य सा कणयसिरी रत्तुप्पलदलसमप्पभं उण्णामेऊण दाहिणकरं भणिउमाढत्ता, अवि य"हे ! हे धणसिरि ! मुद्धे ! बुज्झसु बुज्झसु खणंतरं मज्झ। निसुणेहि एगचित्ता वयणमिणं हियकरं तुज्झ ॥१४॥२६८९॥ ५ जंपइ सुमई 'साहसु वयणं जं किंचि तुज्झ पडिहाइ' । सा वि कहिउं पयत्ता कलकोइलकोमलसरेण ॥१५॥२६९०॥ ___“अत्थि पोक्खरवरदीवड्ढे पुरथिमिल्लभरहमज्झखंडे नंदणपूरं नाम नयरं, जं च
वरचउहट्टयकलियं चउक्क-तिय-चच्चरेहिं सुविभत्तं । नाणाविहदेसागयवणियारयजणसमाइण्णं ॥१६॥२६९१॥ * तहिं च पणमंतसामंतकिरीडकोडिविलग्गरयणग्गभायचुंबिजमाणपयजुयलो महिंदो नाम राया, जो य
चउविहबलसंजुत्तो दप्पुद्धरवइरिरायहयदप्पो । चाई सरलो सुहओ पियंवओ दाणवसणरूई ॥१७॥२६९२॥ तस्स य सयलंतेउरप्पहाणा अणंतमई नाम महादेवी, जा यरूवाइगुणसमग्गा विणीयविणया निवस्स वल्लहिया । सीलालंकियदेहा गोरि व्य रइ व्व पञ्चक्खा ॥१८॥२६९३॥ १. सिंहा जे० ७० ॥ २. उस्सुयमुहवि जे० ।। ३. सुहकरं पा० ।। ४. पुक्खर त्रु० का० ।। ५. "ततिरीड जे० ।।