________________
सिरिसंतिनाहचरिए
कणयसिरीए पुव्वजम्मवुत्तंतं
एवं च चिंतेमाणी भत्तिभरुद्धसियरोमराइकंचुया समागंतूण तस्स पासं वसुंधराधरियजाणु-कर-सिरा निवडिया चरणसरोरुहेसु । भणियं च तेण"भद्दे ! सिवसुहसंपयसंपायणपच्चलो दरियदलणो । तुह होउ धम्मलाभो सिरिगणहरमुहसमुन्भूओ" ॥१३॥२५९२॥
तओ जंपियमिमीए-'भयवं ! कहमम्हारिसाणं महादोगच्चाभिभूयाणं परघरकुकम्मकरणसमासाइयपाणवित्तीणं धम्मलाभो संभवइ? तहा वि समाइससु किं पि अवजूसणाइयं जेणऽन्नजम्मे वि न एवंविदुहभाइणी भवामि' । तओ५ भयवया "एत्तियस्स चेव संपयं उचिय" ति णाऊण उवइटुं धम्मचकवालं नाम तवोणुटुाणं । अवि य
'दो चेव तिरत्ताई, सत्तत्तीसं तहा चउत्थाई । भद्दे ! कुणसु तवमिणं जिण-गुरुपूयासमत्तीए ॥१४॥२५९३॥ * जेणेरिसाण दुस्सहदोगच्चसमुद्भवाण दुक्खाण । जम्मंतरे वि नो होसि भायणं भीमरूवाण' ॥१५॥२५९४॥
सिरिदत्ता वि तं 'तह' त्ति पडिवजिऊण, वंदिऊण य मुणिं गया नियगामं । तत्थ य समाढत्ता त तवच्चरण काउं। तवप्प* भायओ य पारणयदिवसे लहइ मणोजभोजाइयं । 'तवोगुणनिरय' त्ति काऊण देति महाधणवइणो दुगुणं तिगुण १०
वित्ति, समप्पंति य विसिटुवत्थाई । एवं जाया किंचि सकिंचणा, करेइ य जहासत्तीए देव-गुरुपूयं । अन्नदियहम्मि य निवडियनियघरकुडेगदेसाओ संपत्तं सुवण्णमाइयं दव्यं । एत्थंतरम्मि य समत्तप्पायं से तवचरण । समाढत्तं च उज्जमणयं, अवि य-- १. अवऊस पा० त्रु० ॥ २. दृश्यता तृतीय परिशिष्टम् ।।
२७७