________________
सिरिसंतिनाहचरिए
कणयसिरीए पुव्वजम्मवुत्तंतं
इय एरिसम्मि पब्बए नर-विजाहर-सुरेहिं सेवियम्मि । जाइ इमा हिंडंतिया दिव्ववसेणं तहिं सुविउलयम्मि ॥७॥२५८६॥ तत्थ य विमलसिलायलनिविटुं पेच्छइ सच्चजसं नाम मुणिवरं, जो य
पंचेंदिएहिं सुसमाहियप्पा, गुत्तीहिं गुत्तो, समिओ महप्पा । कोहाइसत्तूण हयप्पयावो, तवं तवेई य महाणुभावो ॥८॥२५८७॥ उग्गम्मि सीयम्मि पडतयम्मिं, वायंतए सीयलयम्मि वाए। आगासाणम्मि अपाउयंगो, उद्धढिओ चिटुइ सीयकाले ॥९॥२५८८॥ गिम्हम्मि कालम्मि समागयम्मिं पयंडतेयम्मि दिवायरम्मि । ल्याऽहितत्तम्मि सिलायलम्मि उग्गं तवं तप्पइ उद्धबाहू ॥१०॥२५८९॥ अंगेहुवंगेहि उ संवुएहिं छन्नम्मि आणम्मि विवित्तयम्मि ।
नीरस्स कालम्मि समागयम्मि झाएइ धम्मं तह सुक्कझाणं ॥११॥२५९०॥ तं च दगुण चिंतियमिमीए, अवि य
"अहो ! कयत्थो मह एस जम्मो जाओ महादारुणदक्खिओ वि ।
अचिंतचिंतामणितुल्लरूवो जमेस दिडो सुमुणी महप्पा" ॥१२॥२५९१॥ १. 'यमिमाए का० ।। २. "दुक्खओ जे० । "दुक्खए त्रु०॥
२७६