________________
सिरिसंतिनाहचरिए
छ?-सत्तम
भवग्गहणाई
भो विजाहरवइणो ! पणमह एयाण पायकमलेसु । भुंजह जेण सुहाई एयपसाएण रज्जेसु' ॥६९॥२५५९॥ इय वुत्ता देवेहिं सब्वे तेऽणतविरियमल्लीणा । विहियपणामा य तओ सव्वे सम्माणिया तेहिं ॥७०॥२५६०॥
एवं च पराजिणिऊणं संगाम अणेयविजाहरवंदपरिगया पवरविमाणारूढा पत्थिया सुभगापुरिसम्मुहं । अणंतरे य कणगगिरिवरस्सुवरिं वच्चमाणा भणिया विजाहरेहि-'मा देव ! अरहताणं भगवंताणं आसायणं करेह । जओ एत्थ कणगगिरिवरे अत्थि बहूणि जिणाययणाणि, ता तेसिं पणामं काऊण वच्चह' । तओ ओवइया तम्मि गिरिवरे, वंदिया ५ य भगवंतो जाव णिरिक्खंति पव्वयं ताव पेच्छंति कित्तिहरं नाम महामुणिवरं वरिसोववासमहापंडिमट्ठियं तक्खणसमुप्पन्नवरकेवलनाणदंसणधरं अहासन्निएहिं देवेहि महिन्जमाणं । तं च दटुण भत्तिभरनिभद्धसियरोमंचकंचुएहिं वंदिओ भयवं, अवि य
"जय मुणियसयलतेलोक्कभाव ! जय भत्तजंतुहयगरुयपाव ! । जय दुग्गमहाभवजलहितरण ! जय वसिकयदुद्दमनिययकरण ! ॥१॥२५६१॥ जय कम्ममहावणदहणजलण ! जय रायरोसभडदप्पमलण!।
जय देसियदंसण-नाण-चरण ! जय नटुकटु-जरजम्म-मरण ! ॥२॥२५६२॥ १. पडिमं प्रियं जे० ।। २. "रुद्धिय जे० ।। ३. 'तइलो का० । तयलो° पा० ७० ।।
२७२