________________
सिरिसंतिनाहचरिए
विसपुण्णतिक्खदाढो लोहागरधम्ममाणफुक्कारो । अइसिग्घकुडिलवेगो चिटुइ दिट्ठीविसो सप्पो ॥६०॥२३८५॥
मायंदिदारयाणं मा तुम्ह सरीराणं वायत्ती होज तस्सयासाओ । ता सव्वहा वि सामिय ! तत्थ न तुडभेहिं गंतव्वं' ॥६१॥२३८६॥ कहाणयं एवं वोत्तूणं सा उप्पइया नहयलेण तत्थ गया । लवणसमुदं लग्गा सोहेउं सुटियाऽऽणाए ॥६२॥२३८७॥ ते वि य मायंदिसुया खणेण अचंतऊसुया जाया । सुमरित्तु तीए वयणं पुविल्ले जंति वणसंडे ॥६३॥२३८८॥ रमिऊण सुचिरवेलं रइमलहंता तओ तहिं जंति । उत्तरदिसिवणसंडे कीलंति जहिच्छियं तत्थ ॥६४॥२३८९॥ धीमलहंता तत्थ वि वच्चंती पच्छिमम्मि वणसंडे । तत्थ वि उबिग्गमणा जंपति परोप्परं दो वि ॥६५॥२३९०॥ 'दक्खिणदिसिवणसंडे पुणो पुणो वारिया वयंतीए । ता किं कारणमेयं निरूवयामो तहिं गंतुं ॥६६॥२३९१॥ उभयाणुमएण गया पविसंती जाव तत्थ ता सहसा । निद्धाइ तओ गंधो फोडितो नासियाविवरं ॥६७॥२३९२॥ नियउत्तरिजएहिं वित्तु नासामुहाई चिंतंति । "हा ! किं गंधो एसो णिग्गच्छइ गोमडाणं व ॥६८॥२३९३॥ मयकुहियविणटाणं किमिकुलजालाउलाण" सहस त्ति । इइ जंपंता जा पविसरंति ता तत्थ पेच्छंति ॥६९॥२३९४॥ १०% नरमडयकरकाणं उक्कुरुडाई अणेगरूवाइं । दटुण ताणि भीया "हा कस्साऽऽघायणमिमं ?" ति ॥७०॥२३९५॥ ।
१. फोडेतो पा०॥