________________
मित्ताणंदाईणं कहाणयं
सिरिसंति- अह जंपइ मुणिनाहो 'किंचि समत्थम्मि कमलगुत्तम्मि। होही तुह निव! दिक्खा संपइ गिहिधम्ममायरसु' ॥४७३॥२२९०॥ नाहचरिए देवी वि आह 'पिययम! गुरुआएसो पमाणमम्हाणं'।तो दोहिं वि गिहिधम्मो अह गहिओ बारसविगप्पो॥४७४॥२२९१॥
जंपइ तओ णरिंदो 'अम्हाणुवरि दयं विहेऊण । जं आइटुं तुम्हेहिं अविगलं तं करिस्सामो ॥४७५॥२२९२॥ पुच्छामि किंतु एक्कं संदेहं सामि ! तेण मडएण । किं कारणं पलत्तं?, मयाई किं कहिं वि जंपति? ॥४७६॥२२९३॥ इय विम्हओ महंतो एस महं तेण साहसु निरुत्तं' । तो जंपइ मुणिनाहो 'सुण राय ! इमं पि सीसंतं ॥४७७॥२२९४॥ जो सो सिंगग्गाही कप्पडिओ आसि जंपिओ वयणं । कण्णकडुयं अणेणं सो तेण दुहाविओ मरिउं ॥४७८॥२२९५॥
भवियब्वयावसेणं तत्थेव वडम्मि वंतरो जाओ । मित्ताणंदं दटुं पुविल्लं सुमरि वेरं ॥४७९॥२२९६॥ * नाणेण जाणिऊणं वइयरमेयं भविस्समेयस्स । दुक्खावणाणिमित्तं मडयछिएणं इमं भणियं' ॥४८०॥२२९७॥ इय भणिऊणं सूरी जाव डिओ ताव बंदिउं सूरिं । देवीए समं राया संपत्तो णिययगेहम्मि" ॥४८१॥२२९८॥ अह अन्नया य देवी संपत्ते निययपसवसमयम्मि । पसरतकंतिपसरं पसवइ कुमरं सुरसरूवं ॥४८२॥२२९९॥ बद्धाविओ य राया करेइ बद्धावणं महारम्मं । पत्ते नामदिणम्मिं कयं कुमारस्स अह नामं ॥४८३॥२३००॥ पुव्वं चेव गुरूहि जं कहियं आसि लोगपञ्चक्खं । तं चेव कयं नाम 'होउ इमो कमलगुत्तो' त्ति ॥४८४॥२३०१॥
२४४
१. यथिए जे० का० ॥ २. णम्मिं य कय जे० ।।