________________
सिरिसंतिनाहचरिए
मित्ताणंदाईणं कहाणयं
५
एत्थंतरम्मि गहिओ माणुसचोरेहिं अइपयंडेहिं । णीओ णियपल्लीए कमेण तत्थाऽऽगओ सत्थो ॥३८५॥२२०२॥ विक्कीओ णाइत्तगपासे तेणाऽवि पारसउलम्मि । गंतुमणेणं गहिओ किमिराउप्पायणकएण ॥३८६॥२२०३॥ तत्थाऽऽगओ कमेणं पत्तो उज्जेणिणयरिदारम्मि । आवासिओ य सत्थो रयणीए कह वि सो छुट्टो ॥३८७॥२२०४॥ पविसरई खालेणं एत्तो णयरी उ तम्मि समयम्मि । चोरेहिं उवद्दविया तो रन्नाऽऽरक्खिओ भणिओ ॥३८८॥२२०५॥ रि! रे ! किं मह णयरी एसा चोरेहिं मुस्सए सव्वा । ता कुणसु एत्थ खेमं सरणं वा विससु कस्साऽवि' ॥३८९॥२२०६॥ तेण तओ तम्मि दिणे सव्या रयणीए रक्खिया नयरी । अचंतमप्पमत्तो सयं डिओ खालदेसम्मि ॥३९०॥२२०७॥ दिवो य तेण एसो पविसंतो तो झडत्ति गहिऊण । बद्धो य निद्दएणं मऊरबंधेहिं विसमेहिं ॥३९१॥२२०८॥ तो जढि-मुट्ठि-कोप्परघाएहिं ताडिओ भणतेण । रे पाव ! कत्थ वच्चसि नयरिं निच्चं पि मुसिऊण ?' ॥३९२॥२२०९॥ भणिया य निययपुरिसा रे ! एयं तक्करं महादुटुं । सिप्पाणईए तीरे वडरुक्खे देह वायस्स' ॥३९३॥२२१०॥ 'आएसो' त्ति भणित्ता तयभिमुहं पटिया नरा जाव । ताव य मित्ताणंदो चिंतइ "एयं तयं जायं ॥३९४॥२२११॥ जं तइया मडएणं भणियं किर आसि अहव कम्मस्स। पुव्वणिकाइयबद्धस्स छुट्टएणय सुरिंदो वि॥३९५॥२२१२॥ जओ"धारिजइ एंतो सायरो वि कल्लोलभिन्नकुलसेलो। न हु अन्नजम्मनियकम्मनिम्मिओ देव्यपरिणामो॥३९६॥२२१३॥
३०
१. इंतो पा० विना ।।