________________
सिरिसंतिनाहचरिए
यणनिम्मियम्मि पवरभद्दासणम्मि, 'जय जय' सद्दपुरस्सरं च कमलमउलसरिसं करयलंजलिं सीसे काऊण विन्नविउमाढत्ता, अवि य
'देव ! अहं सयणिज्जे रमणिजे सुहपसुत्तया अज्ज । संखदलविमलसरिसं चउदसणं गत्तसुविभत्तं ॥६॥१६९६॥ मयगंधलुद्धफुल्लंधुएहिं रुणुरुणियगंडपविभायं । वयणम्मि पविसंत पेच्छामि महागयं पढमं ॥ ७ ॥१६९७ ॥ बीयं च थोरखधं देक्कतं चंदकिरणसमवण्णं । पीणतणुं सुविसालं वरवसभं सव्वगुणजुत्तं ॥ ८॥१६९८ ॥ तइयं च कलाकलियं सुचंदिमापसरधवलियदियंत । आणंदियसयलजणं पेच्छामि महोसहीनाहं ॥९॥१६९९॥ पेच्छामि तह चउत्थं कुवलय-सयवत्तरेणुपिंजरियं । अइसच्छनीरपुण्णं सरोवरं पालितरुनियरं ॥ १० ॥ १७०० ॥ ता नाह ! ताण मज्झं साहसु सुमिणाण किं फलं होही ? ' । राया वि हटु-तुट्टो तं सोउं माइ नो देहे ॥ ११ ॥ १७०१ ॥ भणइ य पहिटुमणसो 'देवि ! तए उत्तमा इमे दिट्ठा। सुमिणा सव्वपहाणा ता पुत्तो होहिई तुज्झ ॥१२॥१७०२॥ पुहईयलप्पहाणो नमंतनरनाहपणयपयकमलो' । 'एवं ति होउ' देवी सुमिणे सम्मं पडिच्छेइ ॥१३॥१७०३॥
निया सा सम्म पालए नियं गब्र्भ । राय वि सुमिणपाढगमापुच्छइ विहियपडिवत्ती ॥१४॥१७०४॥ पभणइ एसो ‘नरवर ! बलभद्दो तुज्झ होहिई पुत्तो' । तं सोऊणं राया अक्खड़ देवीए सव्वं पि ||१५|| १७०५ ॥
१. णनिम्मियवर पाठ ||
छट्टु सत्तमभवग्गहणाई
१९०