SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ छटु-सत्तमभवग्गहणाई सिरिसंति [छ?-सत्तमभवग्गहणाइं]] नाहचरिए कहिउं चउत्थ-पंचमभवे समासेण पुव्वणिद्दिढे । एत्तो उ छटु-सत्तमभये समासेण बन्नेमि ॥१॥१६९०॥ ___“अत्थि इहेव जंबुद्दीवे दीवे पुबविदेहे रमणिजविजये सीयाए महाणईए दाहिणिल्ले कूले सुभगा नाम नयरी । जीए य लोयाणं उप्पज्जए नवं धणं, न बंधणं । पंडियजणेण य विजारामा वढिजंति, न वढिजंति । साहुजणेण य विहिज्जए विक्किया, न विक्किया । दाणस एहि य दीणादीणं दिज्जए दाणं, न दाणं । देवयाययणेसु य कीरए महाछणो, न महाछणो । परेसु य उवयारो विहिज्जए, न विहिज्जए । गायण-वायणाणं च सुव्वए महारणो, न महारणो । गुरूणं संपाडिज्जए महणं, न महणं । धम्मिया य बहुमन्नंति परलोयाराहणं, न परलोयाराहणं ति । किंचजीए कलंक मयलंछणम्मि, कूडत्तणं च दम्मम्मि । पउणं इत्थिथणेसु, दुटुत्तं बालसत्तेसु ॥१॥२६९१॥ कत्तं भुमयासु, बंधण-मरणाई सारिखेडेसु । साहूसु पत्तबंधो, खरत्तणं रासहे चेव ॥२॥१६९२॥ 2 चक्काईसु विओगो, होइ पवासो य रायहंसेसु । मलिणत्तं रिडेसु, दोसासंगो य घूएसु ॥३॥१६९३॥ तीए य परिवालगो अत्थि थिमियसागरो नाम राया । जो य सूरो अणुरत्तमंडलो सुवित्तो य, परं न पहराहओ १. भमुहासु जे० ।। २. अत्थि त्ति तिमि पा० ।। १८८
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy