________________
मच्छोयरस्स पुव्वभववण्णणं
सिरिसंति- परलोगम्मि कएणं ?" इय खणमेगं विभाविउं एवं । पुणरवि विसुद्धभावो पालइ सद्धम्मपडिवत्तिं ॥२७॥१६२९॥ नाहचरिए अन्नम्मि दिणे पुणरवि पेच्छइ साहूण जुवलयं एतं । मलमइलजुण्णवत्थं पासेयजलाविलसरीरं ॥२८॥१६३०॥
असिणाणसामदेहं तं दटुं चिंतए तओ महणो । “हंत ! इमे पच्चक्खा समणा दीसंति डोंब व्व ॥२९॥१६३१॥ Qता जइ सोहणवेसं करेंतया किं असोहणं होतं । अहवा नहि नहि पावं विचिंतियं दुटु मे वयणं ॥३०॥१६३२॥ * ता एए च्चिय धन्ना जे एवं निप्पिहा सरीरे वि । पालेति समणधम्म मोत्तुं घरवासवासगं" ॥३१॥१६३३॥
एवं पुणो वि सब्भावणाए भावेइ अप्पयं एसो। असुहेहिं भावहिं अवंतरे संचियं असुभं ॥३२॥१६३४॥ एवं सावगधम्म सकलंकं किंचि पालि एसो । भवणवई उववन्नो देवो भवणम्मि गंतूण ॥३३॥१६३५॥ तत्तो चविऊण इहं संजाओ एस तं सि धणओ त्ति । तं जं तुमए तइया अवंतरे दूसिओ धम्मो ॥३४॥१६३६॥
तस्सऽणुभावेण इह पत्ताई सुहाई दुहविमिस्साई । ता एयं नाऊणं णिरंतरं कुणह जिणधम्म" ॥३५॥१६३७॥ ॐ एवं च अक्खियम्मि गुरुणा मुच्छाइ णिवडिओ धणओ। सिमिसिमियं अंगेहिं सिरोहरा कंपिया अहियं ॥३६॥१६३८॥
मिलियं च लोयणजुयं दंता वि परोप्परेण संबद्धा । रुद्धो य धवणिमग्गो मुहाओ वाया ण णीसरइ ॥३७॥१६३९॥ पस्सेयजलाउलियं देह एवंविहं च दटुण । 'हा किं ?' ति जंपमाणो परिवारो कुणइ चेढाओ ॥३८॥१६४०॥
१०
१. इत पा० विना !! २. हुतं पा० विना ।। ३. असुहं त्रु० का० ।। ४. मुच्छाए त्रु० का० ।। ५. णीहरइ जे० ॥