________________
मच्छोयर
सिरिसंतिनाहचरिए
कहाणयं
तं दटुं आससिओ दीहरवल्लीए बंधिउं पुडयं । कड्ढेऊणं णीरं पियइ तिसापसमणट्ठाए ॥७७॥११०९॥ कयलइमाइफलेहिं काऊणं तह य पाणवित्तिं च । जाइ पुणो वि हु दूरे हिंडतो तस्स णयरस्स ॥७८॥१११०॥ एत्थंतरम्मि मित्तो मित्तो इव तस्स आवई टुं । पडिकाउं अचयंतो सहसा अइंसणं पत्तो ॥७९॥११११॥ अहया वि हु पडियारं आवइपडियस्स काउमच यंतो । मण्णुभरेण व सूरो अवरसमुद्दद्दहे पडिओ ॥८०॥१११२॥
अत्थमियम्मि य सूरे जलदाणत्थं व जाइ दिणलच्छी। कयरत्तंबरवेसा अवरसमुद्दद्दहे चेव ॥८१॥१११३॥ * सोयभरेणऽकंता कयताराहरणमुक्कतमकेसा । चिठेउं अचएती सा वि तहिं चेव णिब्बुडा ॥८२॥१११४॥
एवंविहे पओसे गिरिवरपायस्स हेटुभूमीए । अइसीएणऽक्कतो पाडेउं जालए जलणं ॥८३॥१११५॥ जा वोलीणा रयणी ताव पभायम्मि जलणदेसम्मि । भूमि सुवण्णरूवं दटुणं चिंतए एवं ॥८४॥१११६॥ "णूणं सुवण्णदीवो होही एसो ण एत्थ संदेहो । जेण सुवण्णीभूयं दीसई एयं धरणिखडं ॥८५॥१११७॥ पाडेमि ता सुवणं" एवं परिभाविऊण तेण कया । इट्टाणं संघाडा पक्का ते जालिउं जलणं ॥८६॥१११८॥ परिभममाणो जा अन्नवासरे जाइ गिरिणिगुजम्मि । ता रयणागरमेगं पेच्छइ रयणेहिं पडिपुण्णं ॥८७॥१११९॥ तत्तो सो रयणाई आणेउं धरइ इट्टपासम्मि । एवं कमेण तेणं रयण-सुवणं बहुं गहियं ॥८८॥११२०॥ १. यलयमा पा० विना ।। २. °चएंतो पा० ।। ३. इत्थ जे० ।।
१३४