________________
सिरिसंति- पोसहसालाए पोसहिओ विज्जाहराणं धम्ममाइक्खमाणो चिट्ठ |
नाहचरिए
एत्थंतरम्मि एगं चारणमुणिजुवलयं बहुगुणडूढं । आयासेणं वच्चइ सासयपडिमाण णमणत्थं ॥१॥ १०१० ॥ तेण य वच्चंतेणं अदब्भसरयन्भविन्भमे तुंगे । सिरिअमियतेयभवणे दिट्टं जिणमंदिरं रम्मं ॥२॥१०११॥ वरपंचवण्णमणि-रयणणिम्मिए जत्थ कुट्टिमतलम्मि । बहुविम्हयजणणीओ चेट्ठाओ होति विलयाणं ॥ ३ ॥ १०१२॥ अवि य'कीय वि कराओ छुट्टो कीरो मरगयमणीण मज्झम्मि । हल्लफलाए णाओ णवरं रत्ताए चंचूए ॥ ४ ॥ १०१३ ॥ अन्नाए पुणो हंसो मुक्को वरफलिहकुट्टिमतलम्भि । जोयंतीए किच्छेण जाणिओ रत्तचलणेहिं ॥ ५ ॥ १०१४॥ रत्तुप्पलमन्नाए पडियं मणिपउमरायकुट्टिमए । कहकहवि हु विन्नायं दद्दूणं णिवडिए भमरे ॥६॥१०१५॥ अबराए पुस्सराए णिवडियं कण्णकुंडलं सहसा । अइउज्जलेण णायं वरमोत्तियचक्कवालेण ॥७॥१०१६॥ अवरा इंदणीले णिवडियं कसिणपट्टउत्तरियं । घंघोसिरीए णायं कहकहवि हु हत्थफरिसेण || ८ ||१०१७ ॥ इय केत्तियं व भन्नउ अच्छरियं तत्थ कुट्टिमतलम्मि ? | अहवा वि रयणघडियं तं सव्वं चेव जिणभवणं ॥ ९ ॥ १०१८ ॥ तं अच्चब्भुयरूवं सहसा दट्टूण चारणा दो वि । ओइण्णा जिणवंदणभत्तीए विम्हउप्फुल्ला ॥१०॥१०१९॥
1
१. कीए जे० ॥। २. रत्ताइ का० ॥
चउत्थ-पंचमभवग्गहणाई
१२५