________________
चउत्थ-पंचमभवग्गहणाई
सिरिसंति- अन्ने वि हु बलकलिवा पहाणविजाहिं संगया सुहडा ॥ सिरिविजयस्स सहाया दिन्नाऽमियतेयणरवइणा ॥५७॥८९७॥ । नाहचरिए संपेसिओ य सिरिचमरचंचणयरीए असणिघोसस्स । उवरिं विक्खेवेणं पत्तो य तहिं खणद्वेण ॥५८॥८९८॥
सयमवि य अमियतेओ नाउं विजाहियं असणिघोस । साहेड महाजालं विजं परविजछेयकरिं ॥५९॥८९९॥ हिमवंतम्मि वरनगे पुत्तेण सहस्सरस्सिणा समयं । जे?ण जाइ सिग्धं पहाणसिद्धीनिमित्तेण ॥६०॥९००॥ ॐ तत्थ जयंतस्स महामुणिस्स पडिमा तहेव धरणस्स । ताणं च पायमूले साहइ विजं महासत्तो ॥६१॥९०१॥
भत्तेण मासिएणं तहेव पडिमाए उग्गरूवाए । साहेइ णिवो विजं राइंदियसत्तमाणाए ॥६२॥९०२॥ * रक्खइ सहस्सरस्सी नियपियरं विजसाहणपसत्तं । एवं च तस्स जाओ थोवूणो जाव मासो त्ति ॥६३॥९०३॥
एतो उ असणिघोसो सिरिविजयं आगयं ति नाऊण । पेसेइ निययपुत्ते समत्थबलणायगे धीरे ॥६४॥९०४॥ णामेण अस्सघोसं सयघोसं तह सहस्सघोसं च । महघोस-भीमघोसं घणघोस मेहघोसं च ॥६५॥९०५॥ अन्नं च बहु सेन्न, तत्तो मिलियाणि दोन्नि वि बलाणि । जयलच्छिकंखियाई परोप्परं हक्कमाणाई ॥६६॥९०६॥ वग्गंताई सहरिसं णचंताई खरं भयंताई । उग्गिन्नपहरणाई जा ता रणतूरमाहणियं ॥६७॥९०७॥ अवि य
बजहिं गहिरढक्क अइभीसण, बजहिं भाणय कणकणिरस्सण, बजहिं जमल संख रणभूसण,
१. बक्खें त्रु० ।। २. रतूर अ° पा० ।।