SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ चउत्थ-पंचमभवग्गहणाई सिरिसंति- अन्ने वि हु बलकलिवा पहाणविजाहिं संगया सुहडा ॥ सिरिविजयस्स सहाया दिन्नाऽमियतेयणरवइणा ॥५७॥८९७॥ । नाहचरिए संपेसिओ य सिरिचमरचंचणयरीए असणिघोसस्स । उवरिं विक्खेवेणं पत्तो य तहिं खणद्वेण ॥५८॥८९८॥ सयमवि य अमियतेओ नाउं विजाहियं असणिघोस । साहेड महाजालं विजं परविजछेयकरिं ॥५९॥८९९॥ हिमवंतम्मि वरनगे पुत्तेण सहस्सरस्सिणा समयं । जे?ण जाइ सिग्धं पहाणसिद्धीनिमित्तेण ॥६०॥९००॥ ॐ तत्थ जयंतस्स महामुणिस्स पडिमा तहेव धरणस्स । ताणं च पायमूले साहइ विजं महासत्तो ॥६१॥९०१॥ भत्तेण मासिएणं तहेव पडिमाए उग्गरूवाए । साहेइ णिवो विजं राइंदियसत्तमाणाए ॥६२॥९०२॥ * रक्खइ सहस्सरस्सी नियपियरं विजसाहणपसत्तं । एवं च तस्स जाओ थोवूणो जाव मासो त्ति ॥६३॥९०३॥ एतो उ असणिघोसो सिरिविजयं आगयं ति नाऊण । पेसेइ निययपुत्ते समत्थबलणायगे धीरे ॥६४॥९०४॥ णामेण अस्सघोसं सयघोसं तह सहस्सघोसं च । महघोस-भीमघोसं घणघोस मेहघोसं च ॥६५॥९०५॥ अन्नं च बहु सेन्न, तत्तो मिलियाणि दोन्नि वि बलाणि । जयलच्छिकंखियाई परोप्परं हक्कमाणाई ॥६६॥९०६॥ वग्गंताई सहरिसं णचंताई खरं भयंताई । उग्गिन्नपहरणाई जा ता रणतूरमाहणियं ॥६७॥९०७॥ अवि य बजहिं गहिरढक्क अइभीसण, बजहिं भाणय कणकणिरस्सण, बजहिं जमल संख रणभूसण, १. बक्खें त्रु० ।। २. रतूर अ° पा० ।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy