________________
सिरिसंति
चउत्थ-पंचमभवग्गहणाई
विसायं, केत्तियमेत्तो तुम्हाण पुरओ असणिघोसवराओ? परं निमित्तबलेणावगच्छामो जहा पोयणपुरे महुप्पायदंसणाओ दुक्खिओ चिटुए देवीपमुहो सब्यो वि लोगो, ता लिहेउ देवो सहत्थेण सप्पच्चयं लेहं, मुद्देउ नियमुद्दाए, जेण अम्हाण एगो गंतण देविं परियणं च समासासेड' । तओ 'एवं होउ' त्ति लिहिऊण समप्पिओ एस साहिन्नाणो तह नंदणेण लेहो,” त्ति भणमाणेण खित्तो पुरओ सयंपभादेवीए लेहो । तं च सव्वमवगच्छिणं पूइया दुवे वि णेमित्तिणो देवीए, भणिओ य विजयभद्दजुवराया, जहा–'तए जोइवणे सिग्घमागंतव्यं,' ति समाइसिऊण मिरिइणा मयहरगेण दीवसीहेण य समं समुप्पइया तमालदल- सामलं नहयलं, खणेण य पत्ता सिरिविजयसमीवं । अन्भुढिऊण य पणमिया अणेण, पुत ! दीहाउओ होहि'त्ति भणमाणी परुइया देवी ।
एत्थंतरम्मि य महाबलसमुदएण समागओ विजयभद्दकुमारो, पणमिऊण सिरिविजयं णिसण्णो तयंतिए खणमेत्तं च जाव विवयंति ताव भणियं विजयभद्देण- 'किमेइणा विवाएण? देवीमोयणोवायं ताव चिंतह' । तओ १० भणियं संभिन्नसोयेण णेमित्तिएण, जहा- 'कुमार ! किमेत्थ चिंतेयव्यं, जओ निमित्तबलेण चेव नायमेयं मए, जहा'गच्छउ देवो सिरिविजओ अमियतेयनिवसमीवं, जेण सव्वं पि सोहणं हवइ । तं च समायण्णिऊण सिरिविजयराया
१०६
१. पुत्ता पा० ॥