________________
सिरिसंतिनाहचरिए
माणस - सारीरियरोय- दुक्खबहुलक्खखणियखेत्ताणं । वेज्जत्थसत्थपरिमल अइकुसलयवेज्जसारिच्छो ||२||७७२ ॥ नीसेसभोगसाहणधण-कण-वररयणकारणमणग्धं । सग्गाऽपवग्गजणगो होउ तुहं धम्मलाभो त्ति" ॥३॥७७३॥
तओ पणमिऊण सव्वे वि साहुणो णिसण्णो जहोचिए ठाणे । एत्थंतरम्मि य पारद्धा भयवया भवसहावसंसाहणी धम्मदेसणा, अवि य
"पावेइ एत्थ जीवो संसारे सुकय-दुक्कयफलाई । जम्हा हु नऽत्थि नासो जिएहिं सव्वत्थ विहियस्स ||१||७७४॥ जो पावं कुणइ जिओ सो णरए लहइ दारुणदुहाई । तयणंतरं च तिरिएसु लहइ बहुतिक्खदुक्खाई ॥ २ ॥ ७७५ ॥ मणुयत्तणे विपत्ते न हु सायं किंपि वेयए जीवो। किंतु निरंतरदुक्खं तम्हा पावं विवह" ॥३॥७७६॥
एवं सोऊण पुच्छियं अयलेण - 'भयवं ! सो मह णिद्धबंधवो तिविटू मरिऊण कहिं उववन्नो ?' भयवया भणियं - 'सो अनिवारियाSS सबदुबारो महारोद्दज्झाणोवगओ बहु पावं समजिणित्ता अहे सत्तमाए पुढबीए अपइट्ठाणे महानरए १० समुप्पन्नो महानारगत्ताए' त्ति । तं च सोऊण 'हा भाइ'त्ति भणतो मुच्छावसनिमीलियऽच्छो पडिओ धरणियले, वाउदाणाइणा समासत्थो जाओ, विलविउं चाऽऽढत्तो, अवि य
चउत्थ-पंचमभवग्गहणाई
९५