________________
सिरिसंतिनाहचरिए
सुमिगो जहां विहिं दइयस्स । तेणाऽवि नियमइमाहप्पेण भणियं, जहा - 'सुंदरि ! सयलनरिंदतारयावहरियतेयपसरो सूरो व्य ते पुत्तो भविस्सइ । 'देव - गुरुपसाएणं एवं चेव हवउ'त्ति बहुमन्निऊण गया एसा नियवासभर्वणं । सुहेण य गभमुव्हंतीए संपत्तो सवसमओ, पसूया य नियतेयनियरप्पयासियगन्भहरयं दारयं । बद्धाविओ राया दासचेंडीहिं, कयं च बद्धावणय, अवि य
नच्चिरबारविलासिणितारं तारसमाहयतूररवालं, आलंबियवरवंदणमालं मालियढोइयफुल्लविसालं । सालिरवेससमुज्जललोयं लोयणसुहसंपायगसोहं, सोहियरायसमागममग्गं मग्गिरमग्गणकयसंतोसं ॥९॥६६६॥
एवं च वत्ते वद्धावणए समागए नामकरणवासरे सुमिणयानुसारेण कयं णामं दारयस्स अक्ककित्ति त्ति । अन्नया कयाइ पुणो देवी नियप्पहापहावसमुज्जोवियधरणिमंडलमियं कलेहासुमिणयसूइयं पसूया दारियं, डावियं च तीसे णामं सयपत्ति । ताणि य दो वि वड्ढियाणि देहोवचएणं कलाकलावेण य जाव मयरद्धयरायभवणं पत्ताइं णवजोव्वणं, गहिओ य दोहिं वि विज्जाकलायो । उविओ य अक्ककित्ती जुवराय त्ति । अन्नया य आगासगमणेणं विहरमाणा समागया अभिणंदण - जगनंदणनामाणो दोन्नि चारणमहामुणिणो । ते य समागए नाऊण गया बंदणत्थं सयंपभा, पाराय अभिणंदण महामुणिणा धम्मदेसणा, अवि य
१. हाविह जे० विना ॥ २. 'बणयं जे० का० ॥ ३. चेडीए का० ॥
चउत्थ-पंचमभवग्गणाई
७२