SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए सुमिगो जहां विहिं दइयस्स । तेणाऽवि नियमइमाहप्पेण भणियं, जहा - 'सुंदरि ! सयलनरिंदतारयावहरियतेयपसरो सूरो व्य ते पुत्तो भविस्सइ । 'देव - गुरुपसाएणं एवं चेव हवउ'त्ति बहुमन्निऊण गया एसा नियवासभर्वणं । सुहेण य गभमुव्हंतीए संपत्तो सवसमओ, पसूया य नियतेयनियरप्पयासियगन्भहरयं दारयं । बद्धाविओ राया दासचेंडीहिं, कयं च बद्धावणय, अवि य नच्चिरबारविलासिणितारं तारसमाहयतूररवालं, आलंबियवरवंदणमालं मालियढोइयफुल्लविसालं । सालिरवेससमुज्जललोयं लोयणसुहसंपायगसोहं, सोहियरायसमागममग्गं मग्गिरमग्गणकयसंतोसं ॥९॥६६६॥ एवं च वत्ते वद्धावणए समागए नामकरणवासरे सुमिणयानुसारेण कयं णामं दारयस्स अक्ककित्ति त्ति । अन्नया कयाइ पुणो देवी नियप्पहापहावसमुज्जोवियधरणिमंडलमियं कलेहासुमिणयसूइयं पसूया दारियं, डावियं च तीसे णामं सयपत्ति । ताणि य दो वि वड्ढियाणि देहोवचएणं कलाकलावेण य जाव मयरद्धयरायभवणं पत्ताइं णवजोव्वणं, गहिओ य दोहिं वि विज्जाकलायो । उविओ य अक्ककित्ती जुवराय त्ति । अन्नया य आगासगमणेणं विहरमाणा समागया अभिणंदण - जगनंदणनामाणो दोन्नि चारणमहामुणिणो । ते य समागए नाऊण गया बंदणत्थं सयंपभा, पाराय अभिणंदण महामुणिणा धम्मदेसणा, अवि य १. हाविह जे० विना ॥ २. 'बणयं जे० का० ॥ ३. चेडीए का० ॥ चउत्थ-पंचमभवग्गणाई ७२
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy