SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए मंगलकलसस्स पुव्वभववण्णण सा आह 'जइ न मन्नेसि ममं ता तुज्झ निद्दय ! । मए मयाए निब्र्भत इत्थीवज्झा भविस्सइ' ॥६२॥५९२॥ तेणाऽवि सा समालत्ता 'थीवज्झा जइ वि मे भवे । तहा वि तं न मन्नामि पाणचाए वि सुंदरि !' ॥६३॥५९३॥ तीए पयंपियं 'जइ म अणज्ज ! न वि मन्नसि । तो हं पोक्कारइत्ताणं माराविस्सामि निच्छयं' ॥६४॥५९४॥ सोमचंडेण तो वुत्तं 'जइ एवं तं करिस्ससि । तो हं अणागयं चेव वावाइस्सामि अप्पयं' ॥६५॥५९५॥ एवं पर्यपयंतेण तेण खग्गं विकोसियं । तं दटुं सा इमं भणइ 'मा साहसमिमं कुण ॥६६॥५९६॥ जओ हं मयणानामपसिद्धेह विलासिणी । कारणेणं मए तुज्झ खोहणत्थं इमं कयं ॥६७॥५९७॥ ता वच्च संपर्य गेहे, अवराह खमाहि य' । लजिओ सो इमं वुत्तो गओ निययम्मि मंदिरे ॥६८॥५९८॥ एवं च पालयताण ताण सील सुणिम्मलं । समागया तहिं साहू बंदिया तेहिं भावओ ॥६९॥५९९॥ साहूण उवएसेण कया तेहिं वरा तवा । भाविया भावणाओ य सम्मत्तगुणसंजुया ॥७०॥६००॥ गिहिधम्म पालयताणं पजंतम्मि समागए । मरि सोहम्मकप्पम्मि उप्पन्नाई मणोरमे ॥७१॥६०१॥ तत्थ पल्लाई पंचेव सव्वकामसमन्निए । भुजति सुंदरे भोए धम्मफलसमागए ॥७२॥६०२॥ सोमचंडो चइत्ताणं तत्तो जाओ तुम णिव ! । सिरिदेवी वि इमा जाया देवी तेलोक्कसुंदरी ॥७३॥६०३॥ १. हवि जे० ।। २. 'मप्पिए त्रु विना ।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy