SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ निमित्तं तृतीयं शुध्यानं ध्यायेत् ॥ ९४ ॥ अथ तदेव तृतीयं शुऋभ्यानमाह आत्मस्पन्दात्मिका सूक्ष्मा, क्रिया यत्रानिवृत्तिका।तत्तृतीयं भवेच्छुक्ल, सूक्ष्मक्रियानिवृत्तिकम्॥९५॥ व्याख्या-तस्मिन्नवसरे तस्य केवलिनस्तृतीयं सूक्ष्मक्रियाऽनिवृत्तिकनाम शुक्लध्यानं भवति, तत्कि ! यत्रात्मस्पन्दात्मिका सूक्ष्मा क्रियाऽनिवृत्तिका भवति, कोऽर्थः ?-आत्मस्पन्दात्मिका क्रियापि सूक्ष्मत्वादनिवृत्तिका भवति, सूक्ष्मत्वं मुक्त्वा पुनः | स्थूलत्वं न भजतीत्यर्थः ॥ ९६ ॥ अथ मनोवचाकाययोगानामपि यथा यथा सूक्ष्मत्वं करोति तथा तथा श्लोकचतुष्टयेनाह बादरे काययोगेऽस्मिन् , स्थितिं कृत्वा स्वभावतः। सूक्ष्मीकरोति वाञ्चित्तयोगयुग्मं स बाto दरम् ॥ ९६ ॥ त्यक्त्वा स्थूलं वपुर्योगं, सूक्ष्मवाचित्तयोः स्थितिम् । कृत्वा नयति सूक्ष्मत्वं, काय- [] | योगं तु बादरम् ॥ ९७ ॥ सुंसूक्ष्मकाययोगेऽथ, स्थितिं कृत्वा पुनः क्षणम् । निग्रहं कुरुते सद्यः, सूक्ष्मवाचित्तयोगयोः ॥ ९८ ॥ ततः सूक्ष्मे वपुयोंगे, स्थितिं कृत्वा क्षणं हि सः । सूक्ष्मक्रियं निजा| स्मानं, चिद्रपं विन्दति स्वयम् ॥ ९९ ॥ चतुर्भिः कुलकम् । ॥५६॥ व्याख्या-स केली मूक्ष्मक्रियाऽनिवृत्तिनामकतृतीयशुक्लध्यानध्याता अचिन्त्यात्मवीर्यशक्त्याऽस्मिन् बादरे काययोगे १ च प्र. २ स प्र० ३ पुनः क्षणं पू० Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy