________________
एकेन्द्रियत्वमातापस्त्यानगृयादिकत्रयम् । स्थावरत्वमिहाशे, क्षीयन्ते षोडशेत्यमूः ॥ ६९ ॥ अष्टौ मध्यकषायाश्च, द्वितीयेऽथ तृतीयके । षण्ढवं तुर्यके स्त्रीत्वं, हास्यषट्कं च पञ्चमे ॥७॥
चतुर्वशेषु शेषेषु, क्रमेणैवातिशुद्धितः । पुंवेदश्च ततः क्रोधो, मानो माया च नश्यति ॥७१॥ पञ्चभिः कुलकम्
व्याख्या-ततः' तस्मादष्टमगुणस्थानादनन्तरं क्षपकोऽनिवृत्तिगुणस्थानं नवमं समारोहति समधिगच्छति, ततस्तस्यैव गुणस्थानस्य नवसु भागेषु कृतेषु आयेडशे प्रथमे भागे 'इत्यमूः' इत्येताः षोडश कर्मप्रकृतयः क्षीयन्ते, इत्यमूः काः ? 'श्वानी गतिः' नरकगतिः, 'तैरवी' तिर्यग्गतिः, तयोर्नरकतिरश्चोर्दै आनुपूर्विके नरकानुपूर्वी तिर्यगानुपूर्वी चेति 'साधारणत्वं' साधारणनाम 'उद्योत' उद्योतनाम 'मूक्ष्मत्वं' मूक्ष्मनाम 'विकलत्रयं' द्वित्रिचतुरिन्द्रियजातिलक्षणं 'एकेन्द्रियत्वं' एकेन्द्रियजातिरूपं, 'आताप' आतपनाम, 'स्त्यानगृध्यादिकत्रयं' निद्रानिद्रामचलापचलास्त्यानडिरितित्रिकं, 'स्थावरत्वं' स्थावरनामकर्मेति षोडश कर्मप्रकृतयोऽनिवृत्तिगुणस्थानस्य प्रथमे भागे क्षीयन्ते, तथाऽष्टौ मध्यकषाया-अप्रत्याख्यानप्रत्याख्यानलक्षणा द्वितीये भागे क्षीयन्ते, तृतीये भागे 'पण्डत्वं' नपुंसकत्वं क्षीयते, 'तुर्यके' चतुर्थके भागे 'स्त्रीत्वं' स्त्रीवेदः क्षीयते, पञ्चमे भागे हास्यरत्यरतिभयशोकजुगुप्से तिषदकं च क्षीयते, शेषेषु चतुर्षशेषु' षष्टादिनवमान्त्येषु 'क्रमेणैवातिशुद्धितो' ध्यानस्यातिनैर्म
१ निवृत्तिगु० प्र०
in Education intem
For Private Personal Use Only
www.jainelibrary.org