SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ गुण ॥३९॥ प्राणमाकृष्य तेन, स्थानं भित्त्वा ब्रह्मसूरीश्वराणाम् । स्थूलाः सूक्ष्मा नाटिकाः पूरयेचद्, विज्ञातव्यं कर्म तत्पूरकाख्यम् ॥१॥ ॥ ५५ ॥ अथ रेचकमाणायाममाह निस्सार्यते ततो यत्नानाभिपद्मोदराच्छनैः।योगिना योगसामर्थ्याद्रेचकाख्यः प्रभखनः॥ ५६ ॥ व्याख्या-'ततः' पृरकादनन्तरं ' योगिना' साधकेन 'योगसामर्थ्यात् ' प्राणायामाभ्यासक्लान् रेचकाख्यः प्रमजनो' रेचकनामा पवनो 'नाभिपकोदरात' नाभिपजकोटरात् ' शनैः' मन्दमन्दं 'यत्नात् ' आदरात 'निस्सार्यते' बहिः क्षिप्यते, तद्रेचकध्यान, यदाह-वासनस्थिरवपुः स्विस्थाः स्वचित्तमारोप्य रेचकसमीरणजन्मायके । स्वान्तेन रेचयति नाडिगतं समीरं, तस्कर्म रेचकमिति प्रतिपसिमेति ॥ १॥५६॥ अथ कुम्भकध्यानमाह कुम्भवत्कुम्भकं योगी, श्वसनं नाभिप्रङ्कजे । छुम्भकध्यानयोगेन, सुस्थिरं कुरुते क्षणम् ॥५७१ व्याख्या-योगी 'कुम्भकं' कुम्भकाख्यं श्वसनं । पवनं नाभिपङ्कजे' नाभिकमले 'कुम्भकध्यानयोगेन' कुम्माकर्मप्रयोगेण 'कुम्भवद् घटवद्याकारं कृत्वा मुतरां स्थिरं कुरुते, यदाह-चेतसि यति कुम्भकचक्रं, नाटिकासु.विविडीवाना कुम्भवत्तरति यजलमध्ये, तद्वदन्ति किल कुम्भकर्म ॥ १॥ ५७ ॥ अथ पवनजयेन मनोजयमाइ इत्येवं गन्धवाहानामाकुञ्चनविनिर्गमो । संसाध्य निश्चलं धत्ते, चित्तमेकामचिन्तने ॥५॥ घ्याख्या-यत्र मनस्तत्र पवनो यत्र पवनस्तत्र मनो वर्त्तते, यदाह-दुग्धाम्बुवत्समिलितौ सदैव, तुल्यक्रियो मानसमारूती म ॥३९॥ Jain Education Intematonal For Private Personal Use Only www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy