________________
HH HH HH HEHE. Ho HEHEHEHEHEHE. JE Z HIGH
श्री वीरो विजयतेतराम्
गुणस्थानकमारोहोपोद्घातः
पक्रियते सज्जन रकमले लघुरपि महिम्नाऽलघुः शब्दादिभिः स्फुटोऽप्यस्फुटो भावार्थेन परिवृतोऽपि वृत्या विधायको निवृत्त्याः परिभावनीयतमोऽयं ग्रन्थः । विधातारश्वास्य श्रीमन्तो रत्नशेखरमूरयो बृहद्गच्छीयाः कदा पावयामासुर्महीमण्डलं महत्तमाः के च श्रीमतां दीक्षागुरव इति जिज्ञासायां श्रीमद्भिः प्रणीतं यद्यपि ग्रन्थवृन्दं वरीवर्त्ति तथापि स्पष्टं बहुत्र नोपलभ्यते संवदुल्लेखः परं श्रीमद्भिरेव विहितं यत् श्रीपालचरित्रं तत्मान्तवर्त्तिनः “सिरिवज्ज सेणगण हरपट्टपहू हेमतिलयमुरीणं । सीसेहि रयण से हरसूरीहि इमा हु संकलिया ।। १३३९ ।। तस्सीसहेमचन्देण साहुणा विकमस्स वरिसंमि । चउदसअट्ठावीसी लिहिया गुरुभत्तिरायणं ।। १३४० ॥” इति गाथायुगस्य पर्यालोचनया श्रोतॄणां प्रतीतिपथमवतरिष्यत्येव यदुत श्रीमतां सत्ताकालः पञ्चदशशतिको वैक्रमीयः तत्राप्याद्यैव विंशतिरब्दानां । कालश्च स विद्धुर्यसरिताप्रवाह हिमवन्महीधरायमाणः, यतो बभूवुस्तत्रैव शतके श्रीमत्तपोगणेऽपि श्रीमन्तो ज्ञानसागरजयचन्द्रसोमसुन्दर कुलमण्डनगुणरत्नक्षेम की र्त्तिसत्य शेखर मुनिसुन्दर सूरिपुरन्दरप्रमुखा अनेके अनेकवादाङ्गणलब्धजयपताकाः, गच्छथ श्रीमतां यावज्जीवमाचाम्लकरणावाप्ततपोऽभिधानस्य गच्छस्याग्रेतनो बृहद्गच्छाख्यः, ग्रन्थाच श्रीमद्भिरपरे श्रीपालचरितसवृत्तिकक्षेत्र समासगुरुगुणपत्रिशिकाद्याः समयोपयोगिनो विहिताः सन्ति, उपलभ्यन्ते चापि बहुषु भाण्डागारेषु, नाप्रतीतः समुपलभ्यते तद्ग्रन्थो, विशेषेणान्यः कोऽपि च वृत्तान्तः, केवलं ज्ञायते एतत् यदुत श्रीमन्तः श्रीवज्रसेनाचार्यान्तेवासिनः श्रीहेमतिलकप्रभोः पट्टे प्रतिष्ठिताः, तदन्तेवासि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org