SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ त्तिः साधयति, मिष्टान्नाहारकल्पं निरालम्बध्यान तु प्रथमसंहननाद्यभावानित्यं नामोति, ततः पडावश्यकमकुर्वन् निरालम्बध्यानमप्राप्जुबंश्च स कदाग्रहगृहीतो जीवोऽप्युभयभ्रष्टतया ध्र सीदति, तथा चातनैर्विद्भिः परमसंवेगगिरिशिखरमारूलैर्निरालम्बध्यानसाधनमनोरथा एव कृताः श्रूयन्ते, तथा च पूर्वमहर्षयः-वेतोवृत्तिनिरोधनेन करणग्रामं विधायोद्वसं, तत्संहत्य गतागतं च मरुतो || धैर्य समाश्रित्य च । पर्यङ्केन मया शिवाय विधिपच्छ्न्यै कभूभृदरीमध्यस्थेन कदाचिदर्पितदृशा स्थातव्यमन्तर्मुखम् ॥१॥ चित्ते al निश्चलतां गते प्रशमिते रागाद्यविद्यामदे, विद्राणेशकुटुंम्बके विघटिते ध्वान्ते भ्रमारम्भके । आनन्दे प्रविजृम्भिते जिनपते ज्ञाने | समुन्मीलिते, मां द्रक्ष्यन्ति कदा वनस्थमभितः शस्ताशयाः श्वापदाः ? ॥२॥ तथा श्रीसूरप्रभाचार्याः-चिदावदातैर्भवदागमानां, य वाग्भेषजै रागरुजं निवर्त्य । मया कदा प्रौढसमाधिलक्ष्मीनिवय॑ते निर्वतिनिर्विपक्षी ।। १॥ रागादिहव्यानि मुहुलिहाने, ध्यानानले साक्षिणि केवलश्रीः। कलत्रतामेष्यति मे कदेषा, वपुर्व्यपायेऽप्यनुयायिनी या ॥२॥ तथा श्रीहेमचन्द्रमुरयः-पने पद्मासनासीनं, क्रोडस्थितमृगार्भकम् । कदा घ्रास्यन्ति वको मां, जरन्तो मृगयूथपाः ॥ १ ॥ शत्रौ मित्रे तृणे स्वणे, स्वर्णेऽश्मनि मणौ मृदि । मोक्षे भवे भविष्यामि, निर्विशेषमतिः कदा! ॥ २ ॥ तथा मन्त्री वस्तुपाल:-संसारव्यवहारतोऽरतमतियावर्तकर्तव्यतावामिप्यपहाय चिन्मयतया त्रैलोक्यमालोकयन् । श्रीशत्रुजयशैलगह्वरगुहामध्ये निबद्धस्थितिः, श्रीनाभेय ! कदा लभेय गलितज्ञेयाभिमानं मनः ॥ १॥ स्वामिन् ! रैवतकादिसुन्दरदरीकोणप्रगीतासनः, प्रत्याहारमनोहरं | ॥२३॥ १ ०ध्यानांशं च प्र० २ ० नाभा० प्र० ३ ० योद्धसं प्र० ४ ०क्षकदम्बके प्र० ५ रक्षन्ति प्र. ६ दुष्टाशयाः प्र. ७ निवीक्ष्यते प्र. ८ नियंपेक्षम् प्र. ९ यावृत्त. प्र. Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy