SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ गुण० ॥१६॥ १६६४°४६ ६ ६ ६ ६ ६ गिम्हतविओ, तत्तो गोसीसचंदणरसुख । अइपरमनिव्वुइकरं, तस्ते लहइ सम्मतं ॥ ४ ॥ अन्यच्च - * अप्पुचकयतिपुंजो, मिच्छमुइणं खवित्तु अणुइन्नं । उवसामिय अनियट्टी - करणउ परं खओवसमी ॥ १ ॥ ततोऽसौ क्षायोपशमिकी दृष्टिः समुत्पन्ना सती जीवानां 'नरामरसंपदे' देवमानवर्द्धये 'स्याद्' भवेत्, तथाऽपूर्वकरणेनैव कृतत्रिपुन्जस्य जीवस्य चतुर्थगुणस्थानादारभ्य क्षपकत्वे प्रारब्धेऽनन्तानुबन्धिचतुष्कस्य मिथ्यात्वमिश्रसम्यक्त्वरूपपुञ्जत्रयस्य च क्षये क्षायिकं सम्यत्वं भवति, ततोऽसौ क्षायिकदृष्टिस्तु पुनरबद्धायुष्कस्य तत्रैव ' भवे 'मुक्तये ' मोक्षाय स्यात्, बद्धायुष्कस्य तु जीवस्य तृतीये भवे असंख्यातजीविनां मायोग्यबडायुष्य चतुर्थे भवे मुक्तये स्थात्, तथा चाह - मिच्छाइखए खइओ, सो सत्तगि खीणि डाइ बडाऊ । चउतिभवभाविमुक्खो, तभवसिद्धी अ इअरो अ ॥ १ ॥ ॥ २२ ॥ अथाविरतगुणस्थानवर्तिनो जीवस्य कृत्यमाह - देवे गुरौ च सङ्के च, सद्भक्तिं शासनोन्नतिम् । अत्रतोऽपि करोत्येव, स्थितस्तुर्ये गुणालये ॥ २३ ॥ व्याख्या -' तुर्ये चतुर्थे ' गुणालये ' गुणस्थाने अविरतसम्यग्दृष्टिलक्षणे वर्त्तमानो जीवः ' अत्रतो ' व्रतनियमरहितो 'देवे' देवविषये, 'गुरौ' गुरुत्रिषये, 'सङ्खे ' सङ्घविषये 'सद्भक्ति' पूजाप्रणतित्रात्सल्यादिरूपां करोति, तथा 'शासनोन्नति ' * अपूर्वकृत त्रिपुन्जो मिथ्यात्वमुदीर्ण क्षपयित्वा अनुदीर्णम् । उपशमय्य अभिवृत्तिकरण नः परं क्षयोपशमी | १ | x मिथ्यावादी क्षीणे क्षायिकः स सप्तके क्षीणे तिष्ठति बद्धायुष्कः । चतुस्त्रिभवभाविमोक्षस्तद्भवसिद्धिश्च इतरश्च । १ । १० रहितोऽपि प्र० २ श्री सङ्घविषये प्र० Jain Education International For Private & Personal Use Only १४००४४४०-१६०४६ ६ ६ ६ वृत्तिः ॥१६॥ www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy